rnyog pa can

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:26, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rnyog pa can
* vi. āvilam — prasādo dharmālokamukhamāvilacittaprasādanatāyai saṃvartate la.vi.19kha/23; ma.vyu.6719; kaluṣam — rnyog pa can gyi sems nyid kyis kaluṣacittatayā vi.sū.40kha/151; ākaluṣam — prayatnasādhyāpi tato'rthasiddhiryasmādbhavedākaluṣā kṛśā ca jā.mā.262/152;
  • saṃ. kāluṣyam — arūḍhisthānāntarasaṃcāre kāluṣyopasaṃpattau ca codanasya vi.sū.91kha/109.

{{#arraymap:rnyog pa can

|; |@@@ | | }}