sa 'og

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:29, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
sa 'og
pātālam, adhobhuvanam — stobs ldan sa 'og rab tu zhugs// baliḥ prayātaḥ pātālam a.ka.41kha/4.61; sa 'og snang ba min pa'i yul du rab 'jug pātālaṃ praviśantyalokaviṣayam a.ka.4ka/50.32; adhobhuvanam — 'og sa (sa 'og pā.bhe.)rkang 'og stobs ldan gnas/ /bcud 'og klu yi 'jig rten no// adhobhuvanapātālaṃ balisadma rasātalam nāgalokaḥ a.ko.145kha/1.9.1; adhaḥsthitaṃ bhuvanam adhobhuvanam a.vi.1.9.1; rasātalam — gal te klu'i bu mo yin na'ang 'di'i gdong yod tshe sa 'og zla bas stong ma yin nāgī cenna rasātalaṃ śaśabhṛtā śūnyaṃ mukhe'syāḥ sati nā.nā.228ka/29; dra.— ji ltar mi dbul khyim nang sa 'og na/ /mi zad pa yi gter ni yod gyur la// yathā daridrasya narasya veśmanyantaḥ pṛthivyāṃ nidhirakṣayaḥ syāt ra.vi.59kha/63.

{{#arraymap:sa 'og

|; |@@@ | | }}