sgrom

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 17:54, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
sgrom
= sgrom bu peṭā — vidita iva sulekho ratnapeṭeva muktā vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti sū.a.130ka/2; peḍā — caturṇāṃ ratnānāṃ peḍā kṛtā, yatra prajñāpāramitā prakṣiptā a.sā.443ka/250; piṭakaḥ — piṭakaḥ peṭakaḥ peṭā mañjūṣā a.ko.2.10.29; droṇī — āyasīṃ ca tadā droṇīṃ bhittvā pādau vinirgatau ma.mū.298ka/463.0. jaghanam — ma yi sgrom la chags gyur pa jananījaghanāsaktiḥ a.ka.10.79.

{{#arraymap:sgrom

|; |@@@ | | }}