shor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 17:59, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
shor ba
* bhū.kā.kṛ. muktaḥ — bdag la gnod pa'i khro ba de/ /bdag gis shor bar ma gyur to// abhūnme sa na muktaśca krodhaḥ svāśrayabādhanaḥ jā.mā.114ka/132; vimuktaḥ — sdig can khyod ni mi g.yon can gsad par bya ba shor ba ltar do mod byang chub sems dpas 'bros par byed par 'gyur ro// palāyiṣyase tvamadya pāpīyaṃ bodhisattvena vadhyavimukta iva dhūrtapuruṣaḥ la.vi.162ka/243; hṛtaḥ — de ltar stong pa'i dngos rnams la/ /thob pa ci yod shor ci yod// evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet bo.a.36kha/9.152; bhraṣṭaḥ — rgyal po rgyal srid shor ba ltar dka' thub kyi nags tshal du 'gro bas bhraṣṭarāja iva rājā tapovanaṃ gacchatīti he.bi.253kha/71;
  • saṃ.
  1. atipattiḥ — 'di ni gti mug gi cha la gdags pas gti mug gi char gtogs pa ste/ bya ba shor ba'i rten byed pa'i las can no// etacca mohāṃśe prajñapanānmohāṃśikaṃ kṛtyātipattisanniśrayadānakarmakaṃ ca tri.bhā.161kha/71
  2. bhaṭaḥ — rigs kyi bu gzhan yang ma 'ongs pa'i dus na rgyal rigs rnams kyi mdun na 'don gdol pa dang blon po gdol pa dang shor ba gdol pa dangdag 'byung ste punaraparaṃ kulaputra bhaviṣyantyanāgate'dhvani kṣatriyāṇāṃ purohitacaṇḍālā amātyacaṇḍālā bhaṭacaṇḍālāḥ śi.sa.41ka/39; bhaṭṭaḥ — btsun pa bcom ldan 'das rgyal rigs dge ba'am blon po dge ba'am shor ba dge ba'amgang zhig yaḥ punarbhadanta bhagavan kṣatriyakalyāṇo vā amātyakalyāṇo vā bhaṭṭakalyāṇo vā śi.sa.54ka/52; rgyal po'i gnas 'thob par ma gyur cigshor ba'i gtso bo'i gnas su ma gyur cig mā rājasthānaṃ pratilabhema…mā bhaṭṭajyeṣṭhasthānam śi.sa.61ka/59;

{{#arraymap:shor ba

|; |@@@ | | }}