skyes bu mchog

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:02, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
skyes bu mchog
# puruṣottamaḥ, puruṣaśreṣṭhaḥ — abhyarcya kanyāratnena nṛpatiḥ puruṣottamam a.ka.48.73; jñā.si.4.12; atipuruṣaḥ — taiḥ satpuruṣairmahāpuruṣairatipuruṣaiḥ…puruṣasiṃhaiḥ puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā.294ka/166; evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme'ruṇodghāṭanakālasamaye nandīmukhyāṃ rātrau yatkiṃcit puruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena…puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam la.vi.169kha/253; sajjanaḥ jā.mā.309/180
  1. paramapuruṣaḥ, buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…paramapuruṣa ityucyate la.vi.206ka/309
  2. = khyab 'jug puruṣottamaḥ, viṣṇuḥ a.ka.63.25
  3. pā. (vyā.) uttamapuruṣaḥ ma.vyu.4736.

{{#arraymap:skyes bu mchog

|; |@@@ | | }}