snying kha'i pad+ma

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 17:11, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
snying kha'i pad+ma
pā. hṛtkamalam — hṛtkamale praharavāhinī sārddhanāḍī vi.pra.261kha/2.69; hṛdayapadmam vi.pra.261ka/2.68; hṛdayakamalam — iha hṛdayakamale samānādivāyūnāmādhārabhūtā aṣṭanāḍyastābhiḥ dhūmādidivyāḥ kṛṣṇadīptāntāḥ śuddhāḥ vi.pra.59ka/4.103;