stan

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:22, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
stan
# = gdan āsanam, pīṭham — chos gos dang bsod snyoms dang mal cha dang stan gyis chog shes pa rnams ni chog shes pa'i rang bzhin dag yin no// santuṣṭisvabhāvāḥ cīvarapiṇḍapātaśayanāsanasantuṣṭayaḥ abhi.bhā.8kha/893; zas 'dod pa rnams la ni zas/ …stan danggser dang dngul la sogs pa 'dod pa rnams la de dag char bzhin du phab bo// vavarṣa annamannārthibhyaḥ…āsana…rajatasuvarṇādikaṃ tattadarthibhyaḥ jā.mā.7kha/7; pīṭhamāsanam a.ko.2.6.139; stan las ldang bar bya'o// āsanaṃ muñcet vi.sū.8kha/9; adhyāsanam — gser gyi stan khri rgyal po'i stan du 'os pa rājādhyāsanayogyaṃ kāñcanamāsanam jā.mā.124kha/ 143; paryaṅkaḥ — rin chen stan gyi 'phreng ba la/ /skabs gsum pa rnams nyer bzhugs shing// tridaśeṣūpaviṣṭeṣu ratnaparyaṅkapaṅktiṣu a.ka.44ka/4.88
  1. = mal stan śayyā — khyod kyi lus kyis stan ngan ji ltar bzod// kathaṃ tanuste sahate kuśayyām a.ka.195ka/22.29; śayanam — rtswa'i stan tṛṇaśayanam jā.mā.58ka/67
  2. āstaraṇam — stan dang gding ba dang dgab pa la chags pa'o// āstaraṇapratyāstaraṇopacchādanarāgaḥ śrā.bhū.65ka/161; gnas mal la sogs pa dang stan dang gos la sogs pa śayanāsanādīnāṃ āstaraṇaprāvaraṇādīnāṃ ma.mū.281ka/440; saṃstaraḥ — stan bcang bar bya'o// dhārayet saṃstaram vi.sū.25ka/31
  3. = 'dug stangs āsanam — dhyānayogāsane brahmāsanam a.ko.2.7.39; dhyānopāyabhūtaratnasvastikādyāsanaṃ brahmāsanaṃ syāt a.pā.2.7.39.

{{#arraymap:stan

|; |@@@ | | }}