stan gcig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:22, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
stan gcig pa
pā.
  1. ekāsanikaḥ, o katā, dhūtaguṇaviśeṣaḥ — ji ltar na sbyangs pa'i yon tan dang ldan pa yin zhe na/ rnyed pas chog pa'i bsod snyoms pa dangstan gcig dangsbyangs pa'i yon tan bcu gnyis sam bcu gsum du 'gyur ro// kathaṃ dhūtaguṇasamanvāgato bhavati ? piṇḍapātiko bhavati…ekāsanikaḥ…dvādaśadhūtaguṇā bhavanti trayodaśa vā śrā.bhū.63kha/157; gal te stan gcig pa zhig yin nam sacedekāsaniko bhaviṣyati a.sā.340ka/192
  2. ekāsanikam, nirvedhabhāgīyabhedaḥ — nges par 'byed pa'i cha dang mthun pa ni rnam pa drug ste/ rjes su mthun pa dangstan gcig pa'o//…gang stan de nyid la rab tu rtogs par 'gyur ba de ni stan gcig pa'o// nirvedhabhāgīyaṃ ṣaḍvidham—ānulomikaṃ…ekāsanikaṃ ca…yattatraivāsane (satyaprativedhāya saṃvartate) tadekāsanikamiti abhi.sa.bhā.86kha/118.

{{#arraymap:stan gcig pa

|; |@@@ | | }}