tshad ma nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:35, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
tshad ma nyid
prāmāṇyam — 'o na de ltar na gal te lta ba'i shes pa las phyis yang nas yang du ji snyed rtogs pa de tshad ma nyid yin na evaṃ tarhi yadyālocanājñānādūrdhvaṃ punaḥ punaryāvānadhigamastasya prāmāṇyam ta.pa.13ka/472; pramāṇatvam — don byed pa dang rjes 'brel bas/ /tshad ma nyid du rnam par bzhag// arthakriyānurodhena pramāṇatvaṃ vyavasthitam pra.vā.120kha/2.58; ltos pa dang bcas tshad nyid ni/ /la lar yang ni gzhag byas min// sāpekṣaṃ hi pramāṇatvaṃ na vyavasthāpyate kvacit ta.sa.102kha/905; mānatvam—tshul gsum par rtags sngon 'gro nyid/ /nges par mi slu'i mtshan nyid can/ /mtshan nyid de ldan tshad ma nyid// trirūpaliṅgapūrvatvaṃ nanu saṃvādilakṣaṇam tallakṣaṇaṃ ca mānatvam ta.sa.54ka/523; pramāṇatā — blo ni tshad ma nyid/ /blang dang dor bya'i dngos po yi/ /'jug la de gtso yin phyir dang// dhīpramāṇatā pravṛttestatpradhānatvāt heyopādeyavastuni pra.vā. 107kha/1.5; mānatā—skyon bcas rgyu yis bskyed byas pa'i/ /dogs pas dang po tshad nyid du/ /rtogs par mi 'gyur duṣṭakāraṇajanyatvaśaṅkayā nādhigamyate mānatādyasya ta.sa.109ka/953.

{{#arraymap:tshad ma nyid

|; |@@@ | | }}