tshan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:36, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
tshan pa
# santāpaḥ — de nas rgyal sras rjes 'brang bcas/ /nyi ma'i 'od zer rab rgyas pa/ /nyin gung tshan pa chen po'i tshe/ /de nas phyir ni log par gyur// tataḥ pratinivṛtto'tha sānugaḥ pārthivātmajaḥ madhyāhnapṛthusantāpe taralastaraṇitviṣaḥ a.ka.216kha/24.97
  1. kulam — vṛndabhedāḥ samairvargaḥ saṅghasārthau tu jantubhiḥ sajātīyaiḥ kulaṃ yūthaṃ tiraścāṃ puṃnapuṃsakam a.ko.169kha/2.5. 41; kolati saṅghībhavatīti kulam kula saṃstyāne yathā—brāhmaṇakulam a.vi.2.5.41.

{{#arraymap:tshan pa

|; |@@@ | | }}