yan lag can
Jump to navigation
Jump to search
- yan lag can
- vi. avayavī — des na yan lag gi tshogs tsam nyid yan lag can yin gyi/ gzhan ni ma yin te ato'vayavasamāhāramātramavayavī nāparaḥ pra.a.198ka/554; de dag gis brtsams pa'i yan lag can rags pa gcig gam ma brtsams pa zhes bya ba'i phyogs rnams su 'gyur ba yin eko vā tairārabdho'vayavī sthūlo'nārabdho veti pakṣāḥ ta.pa.110kha/671; 'jim gong la sogs pa'i yan lag can gcig ni yod pa ma yin te na hyeko'vayavī mṛtpiṇḍādirasti ta.pa.164kha/49; aṅgī — yan lag can gzugs yan lag rnams/ /gzugs byas gzugs su ma byas la/ /brten pas mi mnyam pa zhes pa'i/ /gzugs can mdzes pa yin te dper// rūpaṇādaṅgino'ṅgānāṃ rūpaṇārūpaṇāśrayāt rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā kā.ā.324kha/2.78.
{{#arraymap:yan lag can
|; |@@@ | | }}