yangs pa can pa'i tshogs

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:45, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
yangs pa can pa'i tshogs
vaiśāliko gaṇaḥ — yangs pa can pa'i tshogs rnams kyis/ /ston pa mchod pa'i skabs ma thob/ /nor can la ni rab khros te/ /gnas nas dbyung ba'i rtsom pa byas// alabdhapūjāvasaraḥ śāsturvaiśāliko gaṇaḥ dhanikāya paraṃ kruddhaścakrurniṣkāsanodyamam a.ka.238ka/90.16; yangs pa can pa'i tshogs rnams kyis/ /thun mong du byas bud med mchog /mdzes ma byin pa chu shing 'dra/ /chu shing nang nas byung bar thos// vaiśālikairvarārohā gaṇaiḥ sādhāraṇīkṛtā rambhoruḥ śrūyate kāntā rambhāgarbhasamudbhavā a.ka.181kha/20.72.

{{#arraymap:yangs pa can pa'i tshogs

|; |@@@ | | }}