yid brtan du med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:50, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
yid brtan du med pa
anāśvāsaḥ — gal te sgra rnams kyi tha dad pa grub na yang gsal byed kyis byas pa'am tha dad pa yin gyi/ rang gi ngo bos ni ma yin pa/ de'i tshe thams cad la yid brtan du med do// yadi siddho'pi bhedaḥ śabdānāṃ vyañjakakṛto vyavasthāpyate, na svataḥ; tadā sarvatrānāśvāsaḥ ta.pa.176kha/812; de'i mtshan nyid sun phyung bar 'gyur bas thams cad du yid brtan pa med pa'i phyir 'gar yang tshad mar mi 'gyur ro// tallakṣaṇameva dūṣitaṃ syāditi sarvatrānāśvāsānna kvacit tat pramāṇaṃ syāt ta.pa.175ka/808.

{{#arraymap:yid brtan du med pa

|; |@@@ | | }}