yon tan tshogs

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:59, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
yon tan tshogs
guṇagaṇaḥ — des na 'dir ni 'ga' zhig la/ /the tshom phyin ci log yod na/ /ji srid yon tan tshogs rten zhes/ /de ni rtogs par ma byas dang// tatsandehaviparyāsau bhavataścātra kasyacit yāvad guṇagaṇādhāra ityasau nāvagamyate ta.sa.111ka/963; yon tan tshogs ni rgya che ba'i/ /gzugs ni khyad par med par mthong// rūpaṃ guṇagaṇodāraṃ nirviśeṣamadṛśyata a.ka.44ka/4.89; guṇaughaḥ — yon tan tshogs de sus rtogs nus// asau guṇaughaḥ kena śakyate jñātum ta.sa.110kha/960; de la 'khor gsum rjes mthun yon tan tshogs/ /phan tshun 'gran pa bzhin du gnas par gyur// tasmiṃstrivargānuguṇā guṇaughāḥ saṃharṣayogādiva sanniviṣṭāḥ jā.mā.7kha/7; guṇasandohaḥ — des na dri med mi g.yo ba'i/ /yon tan tshogs kyis brgyan pa can// ato nirmalaniṣkampaguṇasandohabhūṣaṇaḥ ta.sa.125kha/1083.

{{#arraymap:yon tan tshogs

|; |@@@ | | }}