yongs su bsgrubs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 19:02, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
yongs su bsgrubs pa
bhū.kā.kṛ. pariniṣpāditaḥ — des ni ting nge 'dzin thams cad yongs su bsgrubs pa lags tena pariniṣpāditāḥ sarvasamādhayaḥ ga.vyū.305ka/393; niṣpāditaḥ — de ltar rab tu byung nas ring po ma lon par gzungs kyi sgo chos thams cad la rab rib med pa'i don gyi sgron ma zhes bya ba de 'khor dang bcas par yongs su bsgrubs so// tena acireṇa pravrajitena sarvadharmavitimirārthapradīpaṃ dhāraṇīmukhaṃ saparivāraṃ niṣpāditam ga.vyū.246ka/328; pariniṣṭhitaḥ — thog med bag chags las byung ba'i/ /rnam par rtog pas yongs bsgrubs pa/ /yod med gnyi ga la brten pa/ /sgra don chos ni rnam pa gsum// anādivāsanodbhūtavikalpapariniṣṭhitaḥ śabdārthastrividho dharmo bhāvābhāvobhayāśritaḥ pra.vṛ.320kha/70.

{{#arraymap:yongs su bsgrubs pa

|; |@@@ | | }}