zil gyis mnan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 19:26, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
zil gyis mnan pa
* kri. abhibhavati — dge ba'i rtsa ba zil gyis mnan pa'o// kuśalamūlamabhibhavati śi.sa.190ka/188;
  • saṃ.
  1. parābhavaḥ — bos nas de la rang nyid ni/ /chags pa'i zil gyis mnan pa bshad// āhūya vinivedyāsyai nijaṃ smaraparābhavam a.ka.211kha/87.20; paribhavaḥ — skyes bu rnams ni nad dang bral mdzad srid pas zil mnan 'khrugs pa'i sman pa gang// kṛtārogyāḥ puṃsāṃ bhavaparibhavakṣobhabhiṣajaḥ a.ka.47ka/58.1; abhibhavaḥ — srid pa'i mthu yis zil mnan mngon par grol/ /skye ba'i 'jigs las rab grol de dag rgyal// jayanti te janmabhayapramuktā bhavaprabhāvābhibhavābhimuktāḥ a.ka.224kha/25.1; mngon sum gyi ngo bo mi mthong ba ni rigs pa ma yin te/ rdzas gzhan gyis zil gyis ma mnan pas so// zil gyis mnan pa yin na ni rigs te na ca pratyakṣasyārthasya rūpānupalakṣaṇaṃ yuktam, dravyāntareṇānabhibhave sati abhibhave tu yuktameva vā.ṭī.81kha/37
  2. = zil mnan nyid abhibhūtatvam — stobs dang ldan pas zil mnan phyir/ /gal te de myong ma yin na// balīyasā'bhibhūtatvādyadi tannānubhūyate bo.a.34ka/9.90;

{{#arraymap:zil gyis mnan pa

|; |@@@ | | }}