Semantic search

Jump to navigation Jump to search
WylieDefinitions
'bad pa'i rnam pa bsgom papā. vyavasāyākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — sgom pa'i rnam pa la zhugs pa ni/ rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//…de la rnam pa sum cu rtsa bdun bsgom pa ni'bad pa'i rnam pa bsgom pa dang bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…vyavasāyākārabhāvanaḥ sū.vyā.167ka/58.
'bras bcas shes paphalavajjñānam — ji srid chos sogs spyod yul can/ /de yang 'bras bcas shes pa yin/ /shing la sogs pas thams cad ni/ /shes kyang cung zad dgos pa med// etacca phalavajjñānaṃ yāvaddharmādigocaram na tu vṛkṣādibhirjñātaiḥ sarvaiḥ kiñcit prayojanam ta.sa.116kha/1010.
'bras bu rnam par smin paphalavipākaḥ — 'bras bu rnam par smin pa la rmongs pa phalavipākasammohaḥ ma.vyu.7538 (107ka).
'bras bu snang ba'i shes pakāryāvabhāsī pratyayaḥ — 'bras bu snang ba'i shes pa ni/ /tshad ma'i ngo bo nges byas pa/ /rgyu 'dis dang po'i shes pa yang/ /tshad ma nyid du nges pa yin// jñānapramāṇabhāve ca tasmin kāryāvabhāsini pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ ta.sa.108ka/943; kāryāvabhāsivijñānam — 'bras bu snang ba'i shes pa ni/ /skyes par gyur na de yod min// kāryāvabhāsivijñāne jāte tvetanna vidyate ta.sa.108ka/944.
'bras bu'i rnam rigkāryavijñaptiḥ — yang de yi dngos 'bras bu yi/ /rnam rig der cis dmigs 'gyur min/ tadrūpakāryavijñaptiḥ kiṃ vā tatrāpi no bhavet ta.sa.123ka/1072.
'bras bu'i shes paphalajñānam — ji srid du 'bras bu'i shes pa ma skyes pa de srid du gnod pa'i dogs pa gang gis zlog par byed yāvaddhi phalajñānaṃ nodeti tāvad bādhāśaṅkā kena nivartatām ta.pa.242kha/957.
'brel ba la rnam par rtog papā. sambandhavikalpaḥ, vikalpabhedaḥ — blo gros chen po kun brtags pa'i rang bzhin rab tu dbye ba'i tshul gyi mtshan nyid gang zhe na/ 'di lta ste/ brjod pa la rnam par rtog pa dang'brel pa la rnam par rtog pa dang mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam? yaduta abhilāpavikalpaḥ …sambandhavikalpaḥ la.a.106kha/52.
'brel ba mi shes pavi. ajñātasambandhaḥ — 'brel pa mi shes pa'i sgra ni rjod par byed pa 'ga' yang 'dod pa ma yin te na hi kaścidajñātasambandhaṃ śabdaṃ vācakamicchati ta.pa.150kha/753.
'brel ba shes pa= 'brel shes/
'brel ba shes pa canvi. jñāpitapratibandhaḥ, o dhā — gang yang bdag la gnod pa'i 'brel pa shes pa can gyi rjes su dpag pa de yang bdag med pa'i gnas skabs su bsgrubs zin to// yā cātmano bādhikā'numā, sā'pi jñāpitapratibandhā nairātmyādhikāre ta.pa.175ka/808.
'brel mi shes= 'brel ba mi shes pa/
'brel shes
'byung po'i skye gnas rnam pa bzhi

caturdhā bhūtayoniḥ —

  1. sa'i skye gnas brtan pa pṛthivīyoniḥ sthāvarāḥ,
  2. rlung gi skye gnas sgong skyes vāyuyoniraṇḍajāḥ,
  3. chu'i skye gnas drod gsher las skyes pa udakayoniḥ saṃsvedajāḥ,
  4. me'i skye gnas mngal nas skyes pa (agniyoniḥ) jarāyujāḥ vi.pra.234kha/2.34.
'chal ba'i shes rab
  • vi. dauṣprajñāḥ ma.vyu.7070;
  • saṃ. dauṣprajñyam, duṣprajñatvam — eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramam sū.a.197kha/99; dauṣprajñatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi prajñatā nāpi dauṣprajñatā, iyaṃ prajñāpāramitā su.pa.42kha/20.
'chi 'pho ba dang skye ba mngon par shes pa= 'chi 'pho dang skye ba mngon par shes pa/
'chi 'pho dang skye ba mngon par shes papā. cyutopapādābhijñā, abhijñābhedaḥ — pareṣāmupapattau jñānaṃ cyutopapādābhijñā sū.a.147ka/27; abhi.bhā.61kha/1111.
'chi 'pho dang skye ba shes papā. cyutyupapādajñānam — kathaṃ tarhi (cyutyupapādajñānenaiva amī bata bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ ityevamādi abhi.bhā.62ka/1111; dra. 'chi 'pho dang skye ba mkhyen pa/
'ching ba rnam grolbandhavimuktam — dpal 'ching ba rnam grol gyi bstan bcos śrībandhavimuktaśāstram ka.ta.2463; 'ching ba rnam grol gyi man ngag ces bya ba bandhavimuktopadeśanāma ka.ta.2466.
'das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan paatītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopetaḥ, buddhasya nāmaparyāyaḥ — 'das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan pa'i phyir ('das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan pa zhes bya'o//) atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvād atītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopeta ityucyate la.vi.210ka/312.
'das pa'i dus la ma chags ma thogs pa'i ye shes gzigs pa 'jugpā. atīte'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.151.