Semantic search

Jump to navigation Jump to search
WylieDefinitions
'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyidpā. atītabuddhadharmaviśuddhyāśayasamatā, cittāśayaviśuddhisamatāviśeṣaḥ — de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go/…'di lta ste/ 'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid dangsems can thams cad yongs su smin par bya bas bsam pa rnam par dag pa mnyam pa nyid sa daśabhiścittāśayaviśuddhisamatābhiravatarati…yaduta atītabuddhadharmaviśuddhyāśayasamatayā ca…sarvasattvaparipācanaviśuddhyāśayasamatayā ca da.bhū.211kha/27.
'di dang gzhan du bde bar 'gyur ba'i shes rabpā. ihāmutrasukhā prajñā, prajñāprabhedaḥ — byang chub sems dpa'i 'di dang gzhan du bde bar 'gyur ba'i shes rab gang zhe na/ de ni rnam pa dgur rig par bya ste katamā bodhisattvasya ihāmutrasukhā prajñā? sā navavidhā draṣṭavyā bo.bhū.114kha/147.
'dod chags dang bcas pa nyid rnam pa gnyis

dvidhā sarāgatā —

  1. 'dres pa'i 'dod chags dang bcas pa nyid saṃsṛṣṭasarāgatā,
  2. ldan pa'i 'dod chags dang bcas pa nyid saṃyuktasarāgatā abhi.bhā.45kha/1046.
'dod chags dang rnam par rtog pa lhag pavi. adhirāgavitarkaḥ — 'di dag la 'dod chags dang rnam par rtog pa lhag pa yod pas/ 'di dag ni 'dod chags dang rnam par rtog pa lhag pa dag ste adhiko rāgo vitarkaścaiṣāṃ ta ime adhirāgavitarkāḥ abhi.bhā.9ka/895.
'dod chags rnam pa lnga

pañcavidho rāgaḥ —

  1. 'dod pa'i 'dod chags kāmarāgaḥ,
  2. 'khrig pa'i 'dod chags maithunarāgaḥ,
  3. yul gyi 'dod chags viṣayarāgaḥ,
  4. gzugs kyi 'dod chags rūparāgaḥ,
  5. 'jig tshogs kyi 'dod chags satkāyarāgaḥ śrā.bhū.80ka/205.
'dod chags rnam rtog lhag= 'dod chags dang rnam par rtog pa lhag pa/
'dod la rnam par chags pavi. kāmeṣu vilagnaḥ — 'di ltar 'dod la rnam par chags pa'i blo/ /byis pa 'di kun nga yi mi nyan to// na caiva me te śruṇi sarvi bālā yathāpi kāmeṣu kāmavilagnabuddhayaḥ sa.pu.36ka/62; dra. 'dod la chags pa/
'dod pa rnam par nyams byas papā. iṣṭavighātakṛt, viruddhahetvābhāsabhedaḥ — des 'dir sngar smras gtan tshigs su/ /'dod pa rnam par nyams byas 'gyur// tena heturiha prokto bhavatīṣṭavighātakṛt ta.sa.24kha/260; dra. 'dod pa la gnod pa byed pa/
'dod pa'i khams rnam par dpyad pa snang ba la 'jug papā. kāmadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — de chos snang ba la 'jug pa bcu yongs su gnon te/…sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dang'dod pa'i khams rnam par dpyad pa snang ba la 'jug pa dangbdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa('o//) sa daśabhirdharmālokapraveśairākramati…sattvadhātuvicāraṇālokapraveśena … kāmadhātuvicāraṇālokapraveśena ca…māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena ca da.bhū.204ka/24.
'dri ba rnam pa bzhi

caturvidhaḥ praśnaḥ —

  1. mgo gcig tu lung bstan par bya ba ekāṃśavyākaraṇīyaḥ,
  2. rnam par phye nas lung bstan par bya ba vibhajyavyākaraṇīyaḥ,
  3. dris nas lung bstan par bya ba paripṛcchya vyākaraṇīyaḥ,
  4. gzhag par bya ba sthāpanīyaḥ abhi.bhā. 236kha/797.
'dri shespratyabhijñānam—zhes pa dge slong tshig thos nas/ /rdo ba yis ni bsnun pa bzhin/ /'dri shes bdag (dag ) gis 'jigs pa des/ /rigs pa de de rab bsams pa// iti bhikṣorvacaḥ śrutvā śilayeva sa tāḍitaḥ pratyabhijñānacakitastāṃ tāṃ yuktimacintayat a.ka.235ka/89.173.
'du 'dzi rnam par spong basaṅgaṇikāvarjanatā — zhi gnas mi zad pa gang zhe na/ gang sems zhi ba dang'du 'dzi rnam par spong ba dang dben pa la dga' ba dang katamā śamathākṣayatā? yā cittasya śāntiḥ…saṅgaṇikāvarjanatā vivekaratiḥ śi.sa.68kha/67.
'du byed kyi rnam pasaṃskāragatiḥ — 'du byed kyi rnam pa thams cad snyil ba dang ltung ba dang rnam par 'thor ba dang rnam par 'jig pa'i chos can yin par rtsad chod de sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya a.śa.55ka/47.
'du byed rnam par 'gyur ba nyidsaṃskāravipariṇāmatā — kun dga' bo gang ci tshor yang rung de ni 'dir sdug bsngal lo zhes bya ba ni ngas 'du byed mi rtag pa nyid dang 'du byed rnam par 'gyur ba nyid la dgongs nas gsungs so// saṃskārānityatāmānanda mayā sandhāya bhāṣitaṃ saṃskāravipariṇāmatāṃ ca—yatkiñcidveditamidamatra duḥkhasya iti abhi.bhā.5ka/881.
'du byed skye ba dang 'jig pa rnam par bsgom papā. saṃskārodayavyayavibhāvanatā, jñānaparipācakadharmaviśeṣaḥ — ye shes yongs su smin par byed pa'i chos bcus'di lta ste/ phyir mi ldog pa'i bsam pa dang'du byed skye ba dang 'jig pa rnam par bsgom pa dang daśabhirjñānaparipācakairdharmaiḥ…yaduta apratyudāvartyāśayatayā…saṃskārodayavyayavibhāvanatayā ca da.bhū.204kha/24.
'du shes

saṃ. saṃjñā, cetanā — de yis bsil ba'i chus bran te/ /dal gyis 'du shes thob pa des// tayā śītāmbunā siktaḥ śanaiḥ saṃjñāmavāpya saḥ a.ka.234ka/89.157;

  • pā. saṃjñā
  1. saṃjñāskandhaḥ — 'du shes kyi phung po saṃjñāskandhaḥ abhi.bhā.29ka/25; gzugs phung rdo rje ma yin te/…/'du shes chu yi rnal 'byor ma// rūpaskandhe bhavedvajrā…saṃjñāyāṃ vajrayoginī he.ta.11ka/32
  2. caitasikaviśeṣaḥ — tshor dang sems pa 'du shes dang/ /'dun dang reg dang blo gros dran/ /yid la byed dang mos pa dang/ /ting nge 'dzin sems thams cad la// vedanā cetanā saṃjñā cchandaḥ sparśo mati smṛtiḥ manaskāro'dhimokṣaśca samādhiḥ sarvacetasi abhi.ko.4kha/186; 'du shes ni yul la mtshan mar 'dzin pa'o// saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41.
'du shes 'gog pasaṃjñānirodhaḥ — bsam gtan rnams dang…/'du shes 'gog pa ma lus par/ /sems tsam la ni yod pa min// dhyānāni…saṃjñānirodho nikhilaṃ cittamātre na vidyate la.a.81ka/28.
'du shes 'jug par byed pavi. saṃjñāpravartinī — gzugs 'jug par byed pa drug dang'du shes 'jug par byed pa drug dangye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams ṣaḍ rūpapravartinyaḥ… ṣaḍ saṃjñāpravartinyaḥ…ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57.
'du shes bcu gcig bstan pa'i mdonā. saṃjñānaikādaśanirdeśasūtram, granthaḥ — 'phags pa 'du shes bcu gcig bstan pa'i mdo āryasaṃjñānaikādaśanirdeśasūtram ka.ta.311.
'du shes bdag gi yinpā. ātmīyā saṃjñā, satkāyadṛṣṭiprabhedaḥ ma.vyu.4695.