Semantic search

Jump to navigation Jump to search
WylieDefinitions
dag pa'i rigsśuddhajātiḥ — de ltar pho nya ma rnams dag pa'i rigs ni 'ga' zhig dag tu 'dir 'gyur evaṃ dūtīnāṃ śuddhajātiḥ kvacidiha hi bhavet vi.pra.165kha/3.142.
dbang po rnon po'i rigstīkṣṇendriyagotram — dbang po rtul po'i lam gyi 'bras bu dang 'bras bu khyad par can btang ste dbang po rnon po'i rigs kyi lam gyi 'bras bu kho na 'thob par 'gyur na phalaviśiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyagotraṃ phalamārgameva pratilabhate abhi.bhā.36ka/1006
de bzhin gshegs pa thams cad kyi thugs gsang ba'i ye shes don gyi snying po khro bo rdo rje'i rigs kun 'dus rig pa'i mdo rnal 'byor grub pa'i rgyud ces bya ba theg pa chen po'i mdonā. sarvatathāgatacittaguhyajñānārthagarbhakrodhavajrakulatantrapiṇḍārthavidyāyogasiddhanāmamahāyānasūtram, granthaḥ ka.ta.831.
de bzhin gshegs pa'i rigspā. tathāgatakulam — rdo rje pad ma de bzhin las/ /de bzhin gshegs dang rin chen nyid/ /snying rje chen po dam pa yi/ /rigs ni rnam pa lnga ru brjod/…/'di rnams de bzhin gshegs pa'i rigs// vajra padma tathā karma tathāgata ratnaiva ca kulāni pañcavidhānyāhuruttamāni mahākṛpa …tathāgatakulaṃ caitat he.ta.6ka/16; ma.mū.242kha/272; tathāgatavaṃśaḥ — rdzogs pa'i byang chub tu nges par 'gro ba dang/ de bzhin gshegs pa'i rigs su nges pa yin no// niyataṃ saṃbodhiparāyaṇaḥ tathāgatavaṃśaniyato bhavati bo.bhū. 169ka/223; gotraṃ tāthāgatam — chos kyi rang bzhin med pa ni/ /de bzhin gshegs pa'i rigs yin no// dharmasvabhāvavirahaṃ gotraṃ tāthāgataṃ labhet la.a.174ka/135.
de bzhin gshegs pa'i rigs canvi. tathāgatagotrakaḥ lo.ko.1137.
de bzhin gshegs pa'i rigs kyi gdungtathāgatakulavaṃśaḥ — de bzhin gshegs pa'i rigs kyi gdung yang chad par 'gyur bas tathāgatakulavaṃśocchedaśca syāt la.a.139kha/86.
de bzhin gshegs pa'i rigs kyi rgyud thams cad du 'byung ba'i snying popā. sarvatathāgatakulagotrasambhavagarbham, ṣaṣṭhaṃ bodhisattvajanma — de bzhin gshegs pa'i rigs kyi rgyud (thams cad )du 'byung ba'i snying po zhes bya ba ni byang chub sems dpa'i skye ba drug pa'o// sarvatathāgatakulagotrasambhavagarbhaṃ nāma ṣaṣṭhaṃ bodhisattvajanma ga.vyū.202kha/285.
de bzhin gshegs pa'i rigs su nges pavi. tathāgatavaṃśaniyataḥ — byang chub sems dpa'…(dus gsum gyi )de bzhin gshegs pa'i rigs su nges pa yin bodhisattvaḥ…tryadhvatathāgatavaṃśaniyato bhavati da.bhū.175ka/8.
de bzhin gshegs pa'i theg pa mngon par rtogs pa'i rigspā. tathāgatayānābhisamayagotraḥ, gotrabhedaḥ ma. vyu.1263.
de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigspā. tathāgatayānābhisamayagotram, abhisamayagotrabhedaḥ — mngon par rtogs par 'gyur ba'i rigs lnganyan thos kyi theg pa mngon par rtogs par 'gyur ba'i rigs dangde bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs dangrigs med pa dang lnga'o// pañcābhisamayagotrāṇi… śrāvakayānābhisamayagotraṃ…tathāgatayānābhisamayagotraṃ…agotraṃ ca pañcamam la.a.80ka/27; de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs ni rnam pa gsum ste tathāgatayānābhisamayagotraṃ trividham la.a.80kha/28.
de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs canvi. tathāgatayānābhisamayagotrakaḥ — blo gros chen po 'di ni de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs can gyi mtshan nyid do// etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam la.a.80kha/28.
de bzhin gshegs rigs= de bzhin gshegs pa'i rigs/
de lta bu'i rigs canvi. evañjātīyakaḥ — skul bar byed paszhes bya ba de lta bu'i rigs can gyi don rtogs par nus kyi codanā hi…ityevañjātīyakamarthaṃ śakto'bhyavagamayitum ta.pa.131kha/713.
de ni mi rigstadayuktam — gal te 'di ni gdon mi za bar nga'i bya ba yin no zhes 'dod na/ de ni mi rigs te yadyavaśyameṣa mama vyāpāra iti matistadayuktam pra.a.15ka/17; dra. de ni mi 'thad/
dgra'i rigsarikulam — ku ru pas g.yul du rang gi dgra yi rigs rnams ni/ che bar bkag dudhuvuḥ svamarikulaṃ yudhi kuravaḥ kā.ā.3.85.
dma' ba'i rigsnīcakulam — mi khom 'gro ba rnams dang dbul po dang/ /dma' ba'i rigs su skye dang gatimakṣaṇeṣu daridratāṃ nīcakulopapattim rā.pa.243ka/141.
dmangs rigs
  1. śūdraḥ—rje'i rigs dang dmangs rigs la sogs pa skye gnas dman par skyes pa rnams kyis rig byed bklag pa dang rab tu byung ba dbyig pa 'dzin pa yang mi bya'o// viṭśūdrādibhirnikṛṣṭayonijātairvedādhyayanaṃ na kartavyam, pravrajyādaṇḍagrahaṇañca vi.pra. 141ka/1.1; śūdrāścāvaravarṇāśca vṛṣalāśca jaghanyajāḥ a.ko.202ka/2.10.1; śuddhānāṃ śudaṃ śodhanaṃ dānena rāntīti śūdrāḥ rā dāne a.vi.2.10.1
  2. śūdrī jātiḥ — kha dog nag po'i sa ni dmangs rigs so//… dkar po ni bram ze'i rigs so// kṛṣṇavarṇā bhūmiḥ śūdrī …śvetā brāhmaṇī jātiḥ vi.pra.94kha/3.7.
dmangs rigs ma= dmangs rigs mo/
dmangs rigs mo

śūdrī

  1. mahāvidyā—dmangs rigs mogtum momthar skyes chos khams ma ste bcu/ /rig ma chen mor yang dag brjod/ /longs spyod grol 'bras rab tu ster// śūdrī…caṇḍālī dharmadhātvantyajā daśa mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ vi.pra.158ka/3.119
  2. oṣadhiviśeṣaḥ — dmangs rigs mo ni kaN+Da kA ri ste cha gcig dang g.yung mo ni ma yu ri shi khA ste/ cha gsum mo zhes pa lnga pa dgod pa'o// śūdrī kaṇṭakārī bhāga 1, ḍombī mayūraśikhā bhāga 3 iti pañcamanyāsaḥ vi.pra.149ka/3.96.
dmangs rigs skyesvi. śūdrajaḥ — dmangs rigs las skyes pa la sogs pa'i phyag rgya dbul ba'i don du sngar gsungs pa bcu po rnams kyis so// pūrvoktābhiḥ śūdrajādibhiḥ mudrāsamarpaṇāya daśabhiḥ vi.pra.158ka/3.119.