Semantic search

Jump to navigation Jump to search
WylieDefinitions
dag pa'i rigsśuddhajātiḥ — de ltar pho nya ma rnams dag pa'i rigs ni 'ga' zhig dag tu 'dir 'gyur evaṃ dūtīnāṃ śuddhajātiḥ kvacidiha hi bhavet vi.pra.165kha/3.142.
dbang po rnon po'i rigstīkṣṇendriyagotram — dbang po rtul po'i lam gyi 'bras bu dang 'bras bu khyad par can btang ste dbang po rnon po'i rigs kyi lam gyi 'bras bu kho na 'thob par 'gyur na phalaviśiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyagotraṃ phalamārgameva pratilabhate abhi.bhā.36ka/1006
de bzhin gshegs pa thams cad kyi thugs gsang ba'i ye shes don gyi snying po khro bo rdo rje'i rigs kun 'dus rig pa'i mdo rnal 'byor grub pa'i rgyud ces bya ba theg pa chen po'i mdonā. sarvatathāgatacittaguhyajñānārthagarbhakrodhavajrakulatantrapiṇḍārthavidyāyogasiddhanāmamahāyānasūtram, granthaḥ ka.ta.831.
de bzhin gshegs pa'i rigspā. tathāgatakulam — rdo rje pad ma de bzhin las/ /de bzhin gshegs dang rin chen nyid/ /snying rje chen po dam pa yi/ /rigs ni rnam pa lnga ru brjod/…/'di rnams de bzhin gshegs pa'i rigs// vajra padma tathā karma tathāgata ratnaiva ca kulāni pañcavidhānyāhuruttamāni mahākṛpa …tathāgatakulaṃ caitat he.ta.6ka/16; ma.mū.242kha/272; tathāgatavaṃśaḥ — rdzogs pa'i byang chub tu nges par 'gro ba dang/ de bzhin gshegs pa'i rigs su nges pa yin no// niyataṃ saṃbodhiparāyaṇaḥ tathāgatavaṃśaniyato bhavati bo.bhū. 169ka/223; gotraṃ tāthāgatam — chos kyi rang bzhin med pa ni/ /de bzhin gshegs pa'i rigs yin no// dharmasvabhāvavirahaṃ gotraṃ tāthāgataṃ labhet la.a.174ka/135.
de bzhin gshegs pa'i rigs canvi. tathāgatagotrakaḥ lo.ko.1137.
de bzhin gshegs pa'i rigs kyi gdungtathāgatakulavaṃśaḥ — de bzhin gshegs pa'i rigs kyi gdung yang chad par 'gyur bas tathāgatakulavaṃśocchedaśca syāt la.a.139kha/86.
de bzhin gshegs pa'i rigs kyi rgyud thams cad du 'byung ba'i snying popā. sarvatathāgatakulagotrasambhavagarbham, ṣaṣṭhaṃ bodhisattvajanma — de bzhin gshegs pa'i rigs kyi rgyud (thams cad )du 'byung ba'i snying po zhes bya ba ni byang chub sems dpa'i skye ba drug pa'o// sarvatathāgatakulagotrasambhavagarbhaṃ nāma ṣaṣṭhaṃ bodhisattvajanma ga.vyū.202kha/285.
de bzhin gshegs pa'i rigs su nges pavi. tathāgatavaṃśaniyataḥ — byang chub sems dpa'…(dus gsum gyi )de bzhin gshegs pa'i rigs su nges pa yin bodhisattvaḥ…tryadhvatathāgatavaṃśaniyato bhavati da.bhū.175ka/8.
de bzhin gshegs pa'i theg pa mngon par rtogs pa'i rigspā. tathāgatayānābhisamayagotraḥ, gotrabhedaḥ ma. vyu.1263.
de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigspā. tathāgatayānābhisamayagotram, abhisamayagotrabhedaḥ — mngon par rtogs par 'gyur ba'i rigs lnganyan thos kyi theg pa mngon par rtogs par 'gyur ba'i rigs dangde bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs dangrigs med pa dang lnga'o// pañcābhisamayagotrāṇi… śrāvakayānābhisamayagotraṃ…tathāgatayānābhisamayagotraṃ…agotraṃ ca pañcamam la.a.80ka/27; de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs ni rnam pa gsum ste tathāgatayānābhisamayagotraṃ trividham la.a.80kha/28.
de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs canvi. tathāgatayānābhisamayagotrakaḥ — blo gros chen po 'di ni de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs can gyi mtshan nyid do// etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam la.a.80kha/28.
de bzhin gshegs rigs= de bzhin gshegs pa'i rigs/
de lta bu'i rigs canvi. evañjātīyakaḥ — skul bar byed paszhes bya ba de lta bu'i rigs can gyi don rtogs par nus kyi codanā hi…ityevañjātīyakamarthaṃ śakto'bhyavagamayitum ta.pa.131kha/713.
de ni mi rigstadayuktam — gal te 'di ni gdon mi za bar nga'i bya ba yin no zhes 'dod na/ de ni mi rigs te yadyavaśyameṣa mama vyāpāra iti matistadayuktam pra.a.15ka/17; dra. de ni mi 'thad/
dgra'i rigsarikulam — ku ru pas g.yul du rang gi dgra yi rigs rnams ni/ che bar bkag dudhuvuḥ svamarikulaṃ yudhi kuravaḥ kā.ā.3.85.
dma' ba'i rigsnīcakulam — mi khom 'gro ba rnams dang dbul po dang/ /dma' ba'i rigs su skye dang gatimakṣaṇeṣu daridratāṃ nīcakulopapattim rā.pa.243ka/141.
dmangs rigs
  1. śūdraḥ—rje'i rigs dang dmangs rigs la sogs pa skye gnas dman par skyes pa rnams kyis rig byed bklag pa dang rab tu byung ba dbyig pa 'dzin pa yang mi bya'o// viṭśūdrādibhirnikṛṣṭayonijātairvedādhyayanaṃ na kartavyam, pravrajyādaṇḍagrahaṇañca vi.pra. 141ka/1.1; śūdrāścāvaravarṇāśca vṛṣalāśca jaghanyajāḥ a.ko.202ka/2.10.1; śuddhānāṃ śudaṃ śodhanaṃ dānena rāntīti śūdrāḥ rā dāne a.vi.2.10.1
  2. śūdrī jātiḥ — kha dog nag po'i sa ni dmangs rigs so//… dkar po ni bram ze'i rigs so// kṛṣṇavarṇā bhūmiḥ śūdrī …śvetā brāhmaṇī jātiḥ vi.pra.94kha/3.7.
dmangs rigs ma= dmangs rigs mo/
dmangs rigs mo

śūdrī

  1. mahāvidyā—dmangs rigs mogtum momthar skyes chos khams ma ste bcu/ /rig ma chen mor yang dag brjod/ /longs spyod grol 'bras rab tu ster// śūdrī…caṇḍālī dharmadhātvantyajā daśa mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ vi.pra.158ka/3.119
  2. oṣadhiviśeṣaḥ — dmangs rigs mo ni kaN+Da kA ri ste cha gcig dang g.yung mo ni ma yu ri shi khA ste/ cha gsum mo zhes pa lnga pa dgod pa'o// śūdrī kaṇṭakārī bhāga 1, ḍombī mayūraśikhā bhāga 3 iti pañcamanyāsaḥ vi.pra.149ka/3.96.
dmangs rigs skyesvi. śūdrajaḥ — dmangs rigs las skyes pa la sogs pa'i phyag rgya dbul ba'i don du sngar gsungs pa bcu po rnams kyis so// pūrvoktābhiḥ śūdrajādibhiḥ mudrāsamarpaṇāya daśabhiḥ vi.pra.158ka/3.119.
gang du'ang ma nges pa'i rigspā. aniyataikataragotram, pañcābhisamayagotreṣu ekam — katamāni pañca ? yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca la.a.80ka/27.
gdengs can rigsphaṇikulam — de bzhin du dkyil 'khor la mtha' dag gdengs can rigs so// tathā maṇḍale sakalaphaṇikulamiti vi.pra.56ka/4.98.
gnas gtsang ma'i rigsśuddhāvāsakāyikāḥ, devasamudāyaviśeṣaḥ — 'og min zhes bya ba ni lha dag ste/ de dag gi phyogs gcig na gnas gtsang ma'i rigs kyi lha rnams yod do// akaniṣṭhā nāma devāḥ, teṣāmekadeśe śuddhāvāsakāyikā nāma devāḥ ta.pa.320kha/1107; dra. gnas gtsang ma'i ris/
gri gug gi rigspā. kartṛkākulam — ye shes kyi pad+ma la gri gug gi rigs jñānakamale kartṛkākulam vi.pra.231ka/2.28.
grol ba dang rigs pa'i spobs pa canvi. yuktamuktapratibhānaḥ — mahāyānasaṃprasthitān pudgalān śīlavato guṇāḍhyān yuktamuktapratibhānān śi.sa. 54ka/52.
grub rigssiddhānvayaḥ — siddhānvayāmbhodhisudhādhikasya viśvāvasoḥ siddhapateḥ suteyam a.ka.108.38; grub rigs las skyes siddhānvayajā nā.nā.266kha/29.
grub rigs las skyesvi. siddhānvayajaḥ, o jā nā.nā.266kha/29.
gsang sngags rig pa 'chang ba'i rigspā. mantravidyādharakulam, karmakulam — de nas bcom ldan shA kya thub/ /gsang sngags mtha' dag rigs chen po/ /gsang sngags rig pa 'chang ba'i rigs/ /rigs gsum la ni rnam par gzigs// atha śākyamunirbhagavān sakalaṃ mantrakulaṃ mahat mantravidyādharakulaṃ vyavalokya kulatrayam nā.sa.2kha/23.
gser gyi rigs chen pomahāsuvarṇagotram — gser gyi rigs chen po ni gser rnam pa bzhi'i gnas su 'gyur te mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati sū.vyā.138ka/13.
gsung gi rigs kyi lha movākkuladevī — gsung gi rigs kyi lha mo rnams kyis bdud rtsi'i bum pas bdag nyid la dbang bskur bar bsgom par bya'o// vākkuladevībhiramṛtaghaṭairabhiṣiñcyamānamātmānaṃ vibhāvya vi.pra.57kha/4.100.
gti mug rigspā. mohakulam — gti mug rigs ni dang por sbyin/ /g+hu ni yang dag rab tu sbyar/ /mthar ni sA hA yang byas na/ /lha dang mi rnams gsod par byed// ādau mohakulaṃ dattvā ghukāraṃ samprayojayet svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣām he.ta.28ka/94.
gtsug tor chen po'i rigspā. mahoṣṇīṣakulam, ratnakulam — 'jig rten 'jig rten 'das pa'i rigs/ /'jig rten snang byed rigs chen dang/ /phyag rgya chen po'i rigs mchog dang/ /gtsug tor chen po'i rigs chen no// lokalokottarakulaṃ lokālokakulaṃ mahat mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat nā.sa.2kha/24; 'dir gtsug tor chen po'i rigs chen gang yin pa de ni stong pa lnga ste/ 'jig rten khams kyi le'ur brjod zin to// iha mahoṣṇīṣakulaṃ mahad yattat pañcaśūnyaṃ lokadhātupaṭale uktam vi.pra.183kha/5.1.
gtum po'i rigsmātaṅgakulam — las kyi lhag mas gtum po'i rigs/ /thub pas sun phyung de dag rnams/ /rgyal ba mthong bas pad ma yi/ /'byung gnas bzhin du dri med gyur// te karmaśeṣasaṃprāptamātaṅgakuladūṣitāḥ padmākara iva prāpurvaimalyaṃ jinadarśanāt a.ka.46ka/57.11.
gzhan gyi rigs byung bavi. anyakulodbhavaḥ, o vā — yang na gzhan gyi rigs byung ba/ /byang chub sa bon gdab pa dang/ /sbyang ba yis ni gzung bar bya// atha vā'nyakulodbhavām bodhibījanikṣepeṇa saṃskṛtāmimāṃ gṛhṇīyāt he.ta.7ka/8.
gzhan gyi rigs kyi dpe nye bar sbyar ba'i mtshan nyid=(tī. da.) anyajātīyadṛṣṭāntopasaṃhāralakṣaṇam ma.vyu.4414 (69kha).
gzugs kyi rigsrūpakulam — gzugs kyi rigs las skyes parnams kyi rūpakulajānām vi.pra.39kha/4.23.
gzugs kyi rigs canvi. rūpakulī — de dag la mngon du phyogs pa gzugs kyi rigs can ni thabs te/ sngags kyi dbye bas zhes pa l-i yig gi rigs can nyid do// tasyā abhimukho rūpakulī upāyo mantrabhedaiḥ Ḷkāra kulī vi.pra.54ka/4.83.
gzugs kyi rigs can mavi. rūpakulinī — dbang mo dang tshangs ma ni gzugs kyi rigs can ma'o// de dag la mngon du phyogs pa 'du byed kyi rigs can ni thabs te i yig las skyes pa'o// aindrī, brahmāṇī rūpakulinī tasyāḥ sammukhaḥ saṃskārakulī upāya ikārajanmā vi.pra.54ka/4.83.
gzugs kyi rigs las skyes pavi. rūpakulajaḥ, o jā — de bzhin du gzugs kyi rigs las skyes parnams kyi g.yas kyi phyag dang po na 'khor lo dang gnyis pa na dbyug pa dang evaṃ rūpakulajānāṃ savye prathamahaste cakram, dvitīye daṇḍaḥ vi.pra.39kha/4.23.
ji ltar rigs= ji ltar rigs pa/
ji ltar rigs paavya. yathāyogam, yathocitam — tacca yathāyogaṃ yatra kalpayitavyaṃ…tatra tathā kalpayati śrā.bhū.16kha/38; yathārham — dharmaṃ parebhyaḥ pravadan yathārham jā.mā.416/245; yathānyāyam — yoginīnāṃ yathānyāyamutpattisthitikāraṇam he.ta.2ka/2; yathāyuktam — ji ltar rigs pa de ltar bshad yathāyuktaṃ tathoditam ta.sa.110kha/962; yathābhavyam — hitāni ca yathābhavyaṃ kṣipramāsādayanti te ta.sa.118ka/1019.
kAt+yA ya na'i rigs
kauN+Di n+ya rigskauṇḍinyagotraḥ — kauN+Di n+ya rigs nga'i nyan thos 'di kauṇḍinyagotro mama śrāvako'yam sa.pu.78kha/132.kauSha Thi la nā. = gsus po che kauṣṭhilaḥ, bhikṣuḥ — śarīriṇaṃ dharmamivādhiruhya vigāhate khaṃ vṛṣavāhano yaḥ preṣṭhaḥ pratiṣṭhāpariniṣṭhitānāṃ gariṣṭhadhīḥ kauṣṭhila eṣa bhikṣuḥ a.ka.93.70; tula. kauSha Thi la chen po/
khong du chud pa bdag gi so so rang gi mngon par rtogs par 'gyur ba'i rigspā. adhigamasvapratyātmāryābhisamayagotram, trividheṣu abhisamayagotreṣu ekam — tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram, adhigamasvapratyātmāryābhisamayagotram, bāhyabuddhakṣetraudāryābhisamayagotraṃ ca la.a.80kha/28.
khyim bdag gi rigsgṛhapatikulam — khyim bdag gi rigs shing sA la chen po lta bu gṛhapatimahāśālakulam ma.vyu.3864.
kun gzhi rnam par shes pa'i rigs kyi mtshan nyidālayavijñānajātilakṣaṇam lo.ko.39.
las chen rigspā. mahākarmakulam — las chen rigs ni bsdus pa la/ /sdom pa thams cad yang dag ldan/ /mchod pa'i las ni ci nus bzhin/ /kun nas so sor gzung bar bgyi// saṃvaraṃ sarvasaṃyuktaṃ pratigṛhṇāmi tattvataḥ pūjākarma yathāśaktyā mahākarmakuloccaye sa.du.104ka/146.
las kyi rigs
las kyi rigs su bzhugs pavi. karmakulāvasthitaḥ — de bzhin gshegs pa dang rdo rje dang nor bu dang pad+ma dang las kyi rigs su bzhugs pa thams cad sarvatathāgatavajramaṇipadmakarmakulāvasthitāḥ sa.du.101kha/140.
lha rigs= lha'i rigs/