Semantic search

Jump to navigation Jump to search
WylieDefinitions
'du shes med sems can= 'du shes med pa'i sems can/
'du shes med snyoms 'jug= 'du shes med pa'i snyoms par 'jug pa/
'du shes ni 'brassaṃjñāgaṇḍaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//… zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes ni nadsaṃjñārogaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//…zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes ni zug rdusaṃjñāśalyaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//… zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes pa

kri. saṃjānati — nga'i chos la chos su 'du shes pa mama dharmaṃ dharmataḥ saṃjānanti lo.ko.1248;

'du shes pa nyidsaṃjñatā — cig shos la ni lon par 'du shes pa nyid na'o// itarasya paripūrṇasaṃjñatāyām vi.sū.45kha/57.
'du shes pa phyin ci log= 'du shes phyin ci log pa/
'du shes par byed par 'gyurkri. sañjānīran — gzugs shig yod na ni rang gi gzugs gdon mi za bar 'du shes par byed par 'gyur ro// sati hi rūpe rūpamavaśyaṃ sañjānīranniti abhi.bhā.67kha/1136.
'du shes phyin ci log= 'du shes phyin ci log pa/
'du shes phyin ci log las byung bavi. saṃjñāviparyāsaprādurbhūtaḥ — chos thams cad la stong par blta ste/…'du shes phyin ci log las byung bar sarvadharmān śūnyān vyavalokayati… saṃjñāviparyāsaprādurbhūtān sa.pu.104kha/167.
'du shes phyin ci log pa

pā. saṃjñāviparyāsaḥ, viparyāsabhedaḥ — sdug bsngal la bde ba'o snyam du 'du shes phyin ci log go/ duḥkhe sukhamiti saṃjñāviparyāsaḥ abhi.bhā.4ka/880; mi rtag pa la rtag go snyam du 'du shes phyin ci log pa anitye nityamiti saṃjñāviparyāsaḥ abhi.bhā.231kha/779;

'du shes sna tshogsnānātvasaṃjñā — 'du shes sna tshogs yid la mi byed pas mtha' yas nam mkha' zhes te/ nam mkha' mtha' yas pa'i skye mched la nye bar bsgrubs te gnas so// nānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasampadya viharati da.bhū.198kha/20.
'du shes su byed= 'du shes su byed pa/
'du shes su byed pa

kri. saṃjānīte — tshor bar byed pa ji lta ba de bzhin du 'du shes su byed do// yathā vedayate tathā saṃjānīte abhi.sa.bhā.14kha/18; saṃjānate — la lar'du shes su byed eke saṃjānate ma.vyu.1539;

'du shes yod pasaṃjñā — 'du shes yod pa dang 'du shes med par skye ba dang saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50.
'du shes yod pa dang 'du shes med par skye bapā. saṃjñāsaṃjñopapattitā — de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te'du shes yod pa dang 'du shes med par skye ba dang sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50.
'du shes zlogsaṃjñāvivartaḥ — 'du shes zlog la mkhas pa rnams// saṃjñāvivartakuśalāḥ la.a.178ka/141.
'du shes zlog la mkhas pavi. saṃjñāvivartakuśalaḥ — 'phags pa'i mthong ba phun sum tshogs/…/'du shes zlog la mkhas pa rnams// āryadarśanasampannāḥ…saṃjñāvivartakuśalāḥ la.a.178ka/141.
'dul ba shes= 'dul ba shes pa/
'dul ba shes pavinayavit — kha che yin la bye brag tu smra ba ma yin pa yang yod de/ 'dul ba shes pa la sogs pa dang/ mdo sde pa btsun pa la sogs pa gang dag yin pa'o// santi kāśmīrā na vaibhāṣikāḥ, ye vinayavidādayaḥ sautrāntikāḥ bhadantādayaḥ abhi.sphu.311ka/1186.
'dus te shes par byed pasaṃjñānanā, saṃskāraskandhasya lakṣaṇam — 'dus te shes par byed pa'i mtshan nyid saṃjñānanālakṣaṇam ma.vyu.7566; mi.ko.13ka
'gog pa la chos shes papā. nirodhe dharmajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1226; abhi.bhā.17ka/924.
'gog pa la chos shes pa'i bzod papā. nirodhe dharmajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1225; abhi.bhā.17ka/924.
'gog pa la rjes su rtogs pa'i shes papā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228.
'gog pa la rjes su rtogs par shes pa'i bzod papā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227.
'gog pa la rjes su shes papā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228; abhi.bhā.17ka/924.
'gog pa la rjes su shes pa'i bzod papā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227; abhi.bhā.17ka/924.
'gog pa shes papā. nirodhajñānam, daśajñāneṣu ekam — ityetāni daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam, saṃvṛtijñānam, duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, paracittajñānam, kṣayajñānam, anutpādajñānañca abhi.bhā.44kha/1040; bo.bhū.114ka/147.
'gro ba thams cad du khyad par chen po dang ldan pa'i ye shes mngon par shes papā. sarvajagadbhūriviśeṣajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā ga.vyū.307kha/30.
'gro ba thams cad du ye shes rnam par phye bapā. sarvajagajjñānasuvibhaktam, prajñāpāramitāmukhaviśeṣaḥ — imāni prajñāpāramitāmukhāni saṃgāyatām, yaduta śāntigarbhaṃ nāma prajñāpāramitāmukham....sarvajagajjñānasuvibhaktaṃ ca nāma prajñāpāramitāmukham ga.vyū.17ka/114.
'gro ba thams cad yongs su bskyab pa'i ye shes kyi sprinpā. sarvajagatparitrāṇajñānamegham, samādhimukhaviśeṣaḥ — samantanetradvārapradīpaṃ nāma sūtrāntaṃ…śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata yaduta sarvajagatparitrāṇajñānameghaṃ ca nāma samādhimukham ga.vyū.244ka/327.
'gro ba'i gzhi tha dad pa thams cad khong du chud pas mngon par shes papā. sarvajagattalabhedajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā.......bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.307kha/30.
'gro ba'i mi shes gcod pa povi. jagadajñānavicchedī — jagadajñānavicchediśuddhatattvārthadeśaka…vajrasattva namo'stu te pra.vi.3.13/10.
'gro shespattiḥ, senāviśeṣaḥ; glang po gcig shing rta gcig rta gsum rkang thang lnga bcas kyi ming mi.ko.48kha; dra. 'gro shes pa/
'gro shes pajaṅgamam — skyed mos tshal chen po me tog dang 'bras bu phun sum tshogs pa dang ldan pa 'gro shes pa puṣpasaṃpannaṃ ca mahadudyānaṃ jaṅgamaṃ ca a.śa.285ka/262; dra. 'gro shes/
'jam dpal ye shes sems dpa'nā. jñānasattvamañjuśrīḥ — 'jam dpal ye shes sems dpa'i snying po grub pa zhes bya ba jñānasattvamañjuśrīsārasiddhināma ka.ta.2105; mañjuśrījñānasattvaḥ— 'jam dpal ye shes sems dpa'i don dam pa'i mtshan yang dag par brjod pa mañjuśrījñānasattvasya paramārthā nāmasaṅgītiḥ ka.ta.360.
'jig rten gyi rgyud dang chos kyi rgyud dang ye shes kyi rgyud kyi khams kyi mthar thug papā. lokavartanīdharmavartanījñānavartanīdhātuniṣṭhā, niṣṭhāpadabhedaḥ — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca da.bhū. 179kha/11.
'jig rten las 'das pa'i shes rabpā. lokottaraprajñā — lokottaraprajñotpādanayogyatā karma sū.a.149kha/32; lokottarā prajñā — loka eva nopalabhyate, kutaḥ punarlokottarā prajñā su.pa.24ka/4.
'jig rten pa'i shes papā. laukikaṃ jñānam, jñānabhedaḥ — lokottaramārgasāmarthyāt saṃvṛtijñānaṃ bhāvyate yadvyutthitaḥ satyālambanaṃ viśiṣṭataraṃ laukikaṃ jñānaṃ sammukhīkaroti abhi.bhā.52kha/1071; laukikajñānam — sa ca…deśito laukikajñānāpekṣayā pra.pa.98-36-5/95.
'jig rten pa'i shes rabpā. laukikī prajñā — laukikī prajñā sarvaiva jñānam abhi.bhā.43ka/1034.
'jig rten shes= 'jig rten shes pa/
'jig rten shes pa
  • vi. lokajñaḥ — evaṃ hi bodhisattvaḥ sattvalokamārabhya lokajño bhavati bo.bhū.134kha/173;
  • saṃ. = 'jig rten shes pa nyid lokajñatā — ato'sya lokajñatā saṃbhavati lokajñaśca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṃtatyā ātmārthaparārtheṣu prayujyate da.bhū.182ka/12.
'jig rten shes pa nyidpā. lokajñatā — kāyena vacasā caiva satyajñānena cāsamā lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate sū.a.223kha/132; tatra katamā bodhisattvasya lokajñatā bo.bhū.134ka/172.
'jig rten thams cad du 'byung ba'i ye shes kyi snang ba la zhugs papā. sarvalokasamudayajñānāvabhāsapratipannam, samādhimukhaviśeṣaḥ — sa taṃ śrutvā sarvadharmanayeṣu daśasamādhimukhasamudrān pratyalabhata yaduta…sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/327.
'jig rten thams cad la mngon par mi dga' ba'i 'du shessarvaloke'nabhiratisaṃjñā ma.vyu.7007.
'jug pa'i rnam par shes papā. pravṛttivijñānam, cakṣurādiṣaḍvijñānasamūhaḥ — tatra pravṛttivijñānaṃ kuśalākuśalam ālayavijñāne vipākavāsanāṃ niḥṣyandavāsanāṃ cādhatte tri.bhā.149ka/35.
'khor ba dang mi mthun pa'i 'khor lo'i ye shes kyi dkyil 'khorsaṃsārapraticakrajñānamaṇḍalam, prajñāpāramitāmukhaviśeṣaḥ — thakāraṃ parikīrtayataḥ saṃsārapraticakrajñānamaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353.
'khor ba mi mthun shes bcasvi. saṃsārānucitajñānaḥ, saṃsārānanukūlajñānavān ta.sa.129ka/1104.
'khor ba mi mthun shes pa canvi. saṃsāryanucitajñānā ta.sa.133ka/1129; saṃsāryanucitajñāneti saṃsāriṇāmanucitam asahajaṃ saṃsāryanucitaṃ tat tādṛśaṃ jñānaṃ yasyāṃ deśanāyāṃ sā tathoktā ta.pa.1129.