Semantic search

Jump to navigation Jump to search
WylieDefinitions
'byung po dgongs pavi. bhūtabhāvanaḥ — skabs der de yi ched du ni/ /'byung po dgongs pa bcom ldan 'das/ /skye bo thams cad skyob pa la/ /dus mdzad rgyal ba yang dag byon// atrāntare tamuddeśaṃ bhagavān bhūtabhāvanaḥ jinaḥ samāyayau sarvajanatrāṇakṛtakṣaṇaḥ a.ka.297kha/39.7.
'jig rten gyi zang zinglokāmiṣam — 'jig rten gyi zang zing lhur byed pa lokāmiṣagurukaḥ śi.sa.15kha/16; 'jig rten gyi zang zing kun bsdud lokāmiṣasaṃgrahaḥ lo.ko.795.
'jig rten gyi zang zing lhur byed pavi. lokāmiṣagurukaḥ — kuhako batāyam, lapako batāyam…lokāmiṣaguruko batāyam śi.sa.15kha/16.
'jig rten zang zing= 'jig rten gyi zang zing/
bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho napā. ātmagrāhavastusarvābhisandhipraveśadṛśyatattvam, dṛśyatattvabhedaḥ — snang ba'i de kho na ni rnam pa dgu ste/ nga rgyal med pa'i snang ba'i de kho na dangbdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na'o// dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam … ātmagrāhavastu— sarvā'bhisandhipraveśadṛśyatattvañca ma.bhā.15kha/123.
bde bar dgongssukhacittiḥ lo.ko.1215.
brtser dgongs rigsvi. anukampyaḥ — nga dang sras rnams dag gis kyang/ /gnod sbyin dbang po brtser dgongs rigs// anukampyo'si yakṣendra suga (sasu bho.pā.)tānāṃ mamāpi ca la.a.57kha/3.
bsam gtan dgongsvi. dhyānacintāparaḥ—de ni bsam gtan dgongs shing tshal stug 'di na bzhugs ayamiha vanamāśrito dhyānacintāparaḥ la.vi.68kha/90.
bsam gtan dgongs pa= bsam gtan dgongs/
bsgyur ba la ldem por dgongs papā. pariṇāmanābhisandhiḥ — caturvidho'bhisandhiḥ… avatāraṇābhisandhiḥ, lakṣaṇābhisandhiḥ, pratipakṣābhisandhiḥ, pariṇāmanābhisandhiśca… pariṇāmanābhisandhirabhidhānagāmbhīrye draṣṭavyaḥ sū.a.184kha/80.
bsgyur la ldem por dgongs pa= bsgyur ba la ldem por dgongs pa/
bsnyen bkur dang chos dang zang zing dag gi longs spyod du mi gzhug papā. upasthānadharmāmiṣairasaṃbhogaḥ, avasādanābhedaḥ — pañcāvasādanāḥ anālāpo'navavādaḥ upasthānadharmāmiṣairasaṃbhogaḥ prārabdhakuśalapakṣasamucchedo niḥśrayapratipraśrambhaṇañca vi.sū.8kha/9.
byams pa'i dgongs pavi. maitracittaḥ — bcom ldan 'das ni de la byams pa'i dgongs pa dang phan pa'i dgongs pa dang thugs brtse ba'i dgongs pas nye bar gnas par gyur pa bhagavāṃścāsya maitracitto hitacitto'nukampācittena ca pratyupasthitaḥ a.śa.91kha/82.
cig car thal 'gyur= cig car thal bar 'gyur ba/
cig car thal bar 'gyur bayaugapadyaprasaṅgaḥ — na yuktā kalpanādyasya nirvikāratayā tayoḥ na dvitīyasya kāryāṇāṃ yaugapadyaprasaṅgataḥ ta.sa.5ka/75.
de bzhin gshegs pa thams cad kyi dgongs pa bla na med pa gsang ba rta mchog rol pa'i rgyud chen po zhes bya banā. sarvatathāgatabuddhā(buddhya)nuttaraguhyāśvottamavīṇāsamata(līlāsammata)mahātantranāma, granthaḥ ka.ta.839.
de bzhin gshegs pa thams cad kyi dgongs pa sgron mapā. sarvatathāgatasmṛtipradīpam, dhāraṇīmaṇḍalaviśeṣaḥ — de bzhin gshegs pa thams cad kyi dgongs pa sgron ma'i gzungs kyi dkyil 'khor dang sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234.
de bzhin gshegs pa thams cad kyi dgongs pa yongs su rdzogs par byed pa'i ye shes kyi phyag rgyapā. sarvatathāgatāśāparipūraṇajñānamudrā, jñānamudrāviśeṣaḥ ma. vyu.4304.
dgongs= dgongs pa/ dgongs te/ o nas sandhāya — tamavasthātrayasthaṃ sandhāyoktaṃ bhagavatā sū.a.176ka/70; abhisandhāya — idamabhisandhāya uktaṃ bhaved abhi.bhā.194-3/585; saṃcintya — iti saṃcintya bhagavān a.ka.41.64; matvā — saṃskāraduḥkhatāṃ matvā kathitā duḥkhabhāvanā pra.vā.1.254; apekṣayā — aniyatavipākāpekṣayā sarvam etaducyate bo.pa.11; abhisandhinā — yadi vā nirupāyābhisaṃdhinā taduktam bo.pa.10.
dgongs 'grel= dgongs pa'i 'grel pa matiṭīkā, ṭīkābhedaḥ — rim pa lnga pa'i dgongs 'grel zla ba'i 'od zer zhes bya ba pañcakramamatiṭīkā candraprabhā nāmā ka.ta.1831.
dgongs 'gyur= dgongs par 'gyur/
dgongs chen
  1. = dgongs pa chen po mahābhisandhiḥ — dgongs chen don mahābhisandhyarthaḥ sū.a.141kha/18
  2. = bdag nyid chen po mahāśayaḥ, mahātmā — purā manojñe sarvajñaḥ… anāthapiṇḍadārāme vijahāra mahāśayaḥ a.ka.17.2.
dgongs chen donmahābhisandhyarthaḥ — parārthacittāttadupāyalābhato mahābhisandhyarthasutattvadarśanāt sū.a.141kha/18.
dgongs don= dgongs pa'i don bhāvārthaḥ, abhiprāyārthaḥ — sa tattvabhāvārthanaye suniścitaḥ karoti sattvān sū.a.135ka/36; abhiprāyārthaḥ sū.a.152ka/36; arthasandhiḥ — svabhāvahetvoḥ phalakarmayogavṛttiṣvavasthāsvatha sarvagatve sadāvikāritvaguṇeṣvabhede jñeyo'rthasaṃdhiḥ paramārthadhātoḥ ra.vi.88kha/26.
dgongs gyur= dgongs par gyur pa/
dgongs ka= dgongs mo sāyaḥ, o yam — madhyāhne bhuktvā sāyaṃ punarāhārānveṣaṇāt bo.pa.17; pradoṣaḥ vi.sū.98ka/118.
dgongs ka za bavi. uccandrabhaktaḥ — pañceme bhikṣava ādīnavā mathurāyām… utkūlanikūlāḥ sthāṇukaṭikapradhānā bahupāṣāṇaśarkarakaṭhallā uccandrabhaktāḥ pracuramātṛgrāmā iti vi.va.128ka/1.17.
dgongs mo= nyi ma'i mtha' sāyaḥ, o yam, dināntaḥ — dinānte tu sāyaḥ a.ko.1.4.3; = dgongs ka
dgongs pa
  • kri. manyate — dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati bcom ldan 'das kyis dgongs pa bhagavān saṃlakṣayati vi.va.140ka/2.86;
  • saṃ.
  1. = bsam pa abhiprāyaḥ dgongs pa'i don abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — dgongs pa'i 'grel pa tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; dgongs pa gcig pa'i sbyor ba ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; dgongs pa gcig pa ekībhāvaḥ a.ka.7.64; matam — thub pa'i dgongs pa'i rgyan munimatālaṃkāraḥ ka.ta.3903
  2. = sems/ yid cittam — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
  3. = blo/ blo gros buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ gting dang pha rol med brtags na yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
  4. āśayaḥ, cittacaitasikasamudāyaḥ — dgongs pa dag pa āśayaśuddhiḥ śa.bu.14; = sems dang sems las byung ba'i tshogs śa.ṭī.14
  5. sandhyā — dgongs pa'i skad sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206.
  6. (pā.) abhiprāyaḥ — dgongs pa bzhi catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
  7. = 'dod pa manorathaḥ — dgongs pa rdzogs pa pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
  8. = dgos pa prayojanam — sangs rgyas spyan la sogs pa yis/ de bas dgongs pa yod ma yin buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
  9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
  10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; dgongs pa ni yul la 'dod pa'o śa.ṭī.80.
  • bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
dgongs pa bskyed= dgongs pa bskyed pa/
dgongs pa bskyed pa
  • kri. cittamutpādayati — tato bhagavāṃllaukikaṃ cittamutpādayati a.śa.36ka/32.
  • saṃ. cittotpādaḥ — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32.
dgongs pa bzhi

catvāro'bhiprāyāḥ ; tadyathā

  1. samatābhiprāyaḥ
  2. kālāntarābhiprāyaḥ
  3. arthāntarābhiprāyaḥ
  4. pudgalāśayābhiprāyaḥ abhi.sa.bhā.84kha/114.
dgongs pa can
dgongs pa che= dgongs chen/
dgongs pa chen po= dgongs chen/
dgongs pa dag paāśayaśuddhiḥ — dgongs pa dag pa 'ba' zhig gis/ khyod kyis tshul khrims goms par mdzad kevalāśayaśuddhyaiva śīlaṃ sātmīkṛtaṃ tvayā śa.bu.14.
dgongs pa gcig= dgongs pa gcig pa/
dgongs pa gcig paekāśayaḥ — dgongs pa gcig pa'i sbyor ba nyid ekāśayaprayogatā sa.du.145/144; ekībhāvaḥ — janastanmayatādhyānādekībhāvamivāyayau a.ka.7.64.
dgongs pa gcig pa'i sbyor baekāśayaprayogaḥ — byang chub sems dpa' thams cad dgongs pa gcig pa'i sbyor ba nyid kyis chos mnyam pa nyid du lhag par mos par bya ste sarvabodhisattvaikāśayaprayogatayā dharmasamatāmadhimucya sa.du.145/144.
dgongs pa nges 'grel= dgongs pa nges par 'grel ba/
dgongs pa nges par 'grel basandhinirmocanam — dgongs pa nges par 'grel ba'i mdo sandhinirmocanasūtram ma.bhā.13ka/3.13.
dgongs pa rdzogs= dgongs pa rdzogs pa/
dgongs pa rdzogs pa
  • vi. pūrṇamanorathaḥ — bhavān vijitasaṃgrāmaḥ puṇyaiḥ pūrṇamanorathaḥ la.vi.171kha/259; pūrṇābhiprāyaḥ.
  • saṃ. = de bzhin gshegs pa pūrṇābhiprāyaḥ, tathāgataḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… pūrṇābhiprāya ityucyate la.vi.203kha/307.
dgongs pa rnam dagviśuddhabhāvaḥ lo.ko.425.
dgongs pa yinkri. samanvāhriyate — bcom ldan 'das rnams kyis dgongs pa yin bhagavadbhiḥ samanvāhriyate śi.sa.189ka/187.
dgongs pa yongs su rdzogs panā. paripūrṇamanorathaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya… paripūrṇamanorathasya ga.vyū.268ka/347.
dgongs pa'ivi. ābhiprāyikaḥ ma.vyu.6718.
dgongs pa'i don= dgongs don/
dgongs pa'i don gyi tshulabhiprāyārthanayaḥ — sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati sū.a.152ka/36.
dgongs pa'i skadpā. sandhyābhāṣā — punaḥ sandhyābhāṣāntareṇa hṛdayaṃ nābhiḥ vi.pra.110ka/3.35; sandhyābhāṣaṇam — dgongs pa'i skad ni ci zhes bgyi saṃdhyābhāṣaṃ kimucyeta he.taṃ.18kha/60; sandhirabhiprāyaḥ abhiprāyapradhānaṃ bhāṣaṇam ( sandhyābhāṣaṇam) yo.ra./145; sandhibhāṣā — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206.