Semantic search

Jump to navigation Jump to search
WylieDefinitions
'brel byar mi 'dod pa'i rigs pasambandhākaraṇanyāyaḥ — 'brel pa la yang rtag pa nyid/ /sngar ni bkag pa byas pa yin/ /des ni 'brel byar mi 'dod pa'i/ /rigs pas ngag rtag rigs ma yin// sambandhasya ca nityatvaṃ pratiṣiddhaṃ purā tataḥ sambandhākaraṇanyāyānna yuktā vākyanityatā ta.sa.100kha/888.
'chi bar sems pa'i chos can gyi rigs canvi. cetanādharmagotrakaḥ — kaścit prathamata eva cetanādharmagotrako bhavati kaścit punaḥ parihāṇadharmā bhūtvendriyāṇāmuttāpanayā cetanādharmatāṃ gataḥ abhi.bhā. 31kha/990.
'di lta bu'i rigsvi. evaṃjātīyakaḥ — 'di la 'di lta bu'i rigs gzhan yang 'byung bar 'gyur bas ngang tshul gang yin pa de 'di la yang rig par bya'o// evaṃjātīyakamatrānyadapyāyāsyatīti yastasya nayaḥ so'syāpi veditavyaḥ abhi.bhā.65kha/190.
'dres pa'i rigsmiśrajātiḥ — de ltar pho nya ma rnams dag pa'i rigs ni 'ga' zhig dag tu 'dir 'gyur dus kun du ni 'dres pa'i rigs so// evaṃ dūtīnāṃ śuddhajātiḥ kvacidiha hi bhavet sarvadā miśrajātiḥ vi.pra.165kha/3.142.
'du byed kyi rigspā. saṃskārakulam — 'du byed kyi rigs can saṃskārakulī vi.pra.54ka/4.83; 'du byed kyi rigs can ma saṃskārakulinī vi.pra.54ka/4.83.
'du byed kyi rigs cansaṃskārakulī — dbang mo dang tshangs ma ni gzugs kyi rigs can ma'o// de dag la mngon du phyogs pa 'du byed kyi rigs can ni thabs te i yig las skyes pa'o// aindrī, brahmāṇī rūpakulinī tasyāḥ sammukhaḥ saṃskārakulī upāya ikārajanmā vi.pra.54ka/4.83; dra. 'du byed kyi rigs can ma/
'du byed kyi rigs can masaṃskārakulinī — 'dir tsA muN+DA dang khyab 'jug ma ni 'du byed kyi rigs can ma'o// atra cāmuṇḍā, vaiṣṇavī saṃskārakulinī vi.pra.54ka/4.83; dra. 'du byed kyi rigs can/
'du byed kyi rigs las skyes pavi. saṃskārakulajaḥ, o jā — 'du byed kyi rigs las skyes panag po rnams kyi g.yas kyi phyag dang po na ral gri dang kṛṣṇānāṃ saṃskārakulajānāṃ prathame dakṣiṇakare khaḍgaḥ vi.pra.39kha/4.22.
'du shes kyi rigs cansaṃjñākulī — phag mo dang gzhon nu ma ni tshor ba'i rigs can ma'o// de dag la mngon du phyogs pa 'du shes kyi rigs can ni thabs te u yig las skyes pa'o// vārāhī, kaumārī vedanākulinī tasyāḥ sammukhaḥ saṃjñākulī upāya ukārajanmā vi.pra.54ka/4.83; dra. 'du shes kyi rigs can ma/
'du shes kyi rigs can masaṃjñākulinī — drag mo dang dpal chen mo ni 'du shes kyi rigs can ma'o// raudrī, mahālakṣmīḥ saṃjñākulinī vi.pra.54ka/4.83; dra. 'du shes kyi rigs can/
'du shes kyi rigs las skyes= 'du shes kyi rigs las skyes pa/
'du shes kyi rigs las skyes pavi. saṃjñākulajaḥ, o jā — 'du shes kyi rigs las skyes padkar po rnams kyi g.yas kyi phyag dang po na tho ba dang saṃjñākulajānāṃ śvetānāṃ savye prathamahaste mudgaraḥ vi.pra.39kha/4.23.
'dun pa'i rigs canvi. chandajātīyaḥ — 'dun pa'i rigs can zhes bya ba ni 'dun pa'i rkyen can zhes bya ba'i tha tshig go/ chandajātīyā iti chandapratyayā ityarthaḥ abhi.sphu.253ka/1059; = 'dun pa dang 'dra pa/
'gro ba rigs drugdra. — 'gro ba/
'jig rten 'jig rten 'das pa'i rigspā. lokalokottarakulam, padmakulam — lokalokottarakulaṃ lokālokakulaṃ mahat mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat nā.sa., kā.24.
'jig rten snang byed rigspā. lokālokulam, cakrakulam — lokalokottarakulaṃ lokālokakulaṃ mahat mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat nā.sa., kā.24.
'khor ba'i theg pa'i rigs 'thob par byed pavi. saṃsārayānagotrāvahā — vicitravastubhāvanā punarmahāmate bālairbhrāntirvikalpyamānā saṃsārayānagotrāvahā bhavati la.a.98kha/45.
'khor lo'i rigspā. cakrakulam, ṣaṭkuleṣu ekam — lte bar sa'i 'khor lo la 'khor lo'i rigs nābhau pṛthivīcakre cakrakulam vi.pra.231ka/2.28.
'khor los sgyur ba'i rigscakravartivaṃśyaḥ abhi.sū.20.
'phags pa'i rigs
  • saṃ.
  1. āryagotram — 'phags pa'i rigs sam byis pa so so'i skye bo'i rigsblo gros chen po 'phags pa'i rigs kyang 'di lta ste/ nyan thos dang rang sangs rgyas dang sangs rgyas su dbye bas rnam pa gsum du dbye bar 'gyur ro// āryagotrasya vā bālapṛthagjanagotrasya vā āryagotraṃ punarmahāmate triprakāramupayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ la.a.98ka/44
  2. āryaḥ, kulīnaḥ — rigs chen rigs bzang 'phags rigs dang/ /mchog dang skyes bu dam pa legs// mahākulakulīnāryasabhyasajjanasādhavaḥ a.ko.180kha/2.
  3. 3; niṣiddhakarmakartṛbhya ārād dūrāt yātīti āryaḥ a.vi.2.7.3;
'phags pa'i rigs bzhi dang mthun par byed papā. caturṇāmāryavaṃśānāmanuvartanatā, bodhisattvānāmananutāpakaraṇadharmabhedaḥ — yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi gdung ba med par byed pa'i chos te'phags pa'i rigs bzhi dang mthun par byed pa catvāra ime rāṣṭrapāla bodhisattvānāmananutāpakaraṇā dharmāḥ…caturṇāmāryavaṃśānāmanuvartanatā rā.pa.233kha/127.
'phags pa'i rigs bzhi la dga'vi. caturāryavaṃśanirataḥ — 'phags rigs bzhi la dga' zhing g.yo med tshul 'chos med/ /bag yod de dag bsam pa thag pas rab tu sbyor// caturāryavaṃśaniratā akuhā aśāṭhyā adhyāśayena ca prayujyati so'pramattaḥ rā.pa.233kha/127.
'phags pa'i rigs kyi lampā. āryagotramārgaḥ — 'phags pa so so rang gis rig pas shes par bya ba nyan thos dang rang sangs rgyas dang mu stegs byed thams cad dang thun mong ma yin pa'i rnal 'byor gyi lam gyis 'phags pa'i rigs kyi lam bcurab tu thob par 'gyur ro// pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇairyogamārgairdaśāryagotramārgaṃ pratilabhate la.a.143ka/90.
'phags pa'i rigs kyis chog shes paāryavaṃśasantuṣṭaḥ ma.vyu.2371 (45kha); mi.ko.123kha
'phags pa'i rigs la gnas pavi. āryavaṃśavihārī — des de ltar bsngos pa'i phyir yo byad dang sbyin par bya ba'i chos sna tshogs rgya chen po thams cad bsags par gyur du zin kyang 'phags pa'i rigs la gnas pa'i byang chub sems dpa' zhes bya'o// sa evaṃ vikalpahetoḥ sarvavicitrodārapariṣkāradeyadharmasannidhiprāpto'pyāryavaṃśavihārī bodhisattva ityucyate bo.bhū.69kha/89.
'phags rigs= 'phags pa'i rigs/
'thad pa bsgrub pa'i rigs papā. upapattisādhanayuktiḥ, yuktibhedaḥ — rigs pa gdags pa rnam par gzhag pa ni rnam pa bzhi ste/ ltos pa'i rigs pa dang bya ba byed pa'i rigs pa dang 'thad pa sgrub pa'i rigs pa dang chos nyid kyi rigs pa'o// yuktiprajñaptivyavasthānaṃ caturvidham apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.a.245ka/161; śrā.bhū.76ka/196.
b+ha ra dwa dza'i rigs su mthun pavi. bharadvājasagotraḥ — 'di ltar b+ha ra dwa dza'i rigs su mthun pa de bzhin gshegs pa nyi khri byung ngo// yadidaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan sa.pu.8ka/12.
bdud kyi rigsmārakāyikaḥ — thos pas rgan pa ni mkhas pabdud kyi rigs rnams 'dul bar byed pa śrutavṛddhaḥ paṇḍitaḥ… mārakāyikānāṃ damakaḥ vi.pra. 155kha/155kha/1.4; dra. bdud kyi ris/
bram ze'i rigs
  1. brāhmaṇakulam — bram ze'i rigs chen pozhig tu skye ba yongs su bzung bar gyur to// mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.3ka/1
  2. brāhmaṇī jātiḥ — kha dog nag po'i sa ni dmangs rigs so/…/dkar po ni bram ze'i rigs so// kṛṣṇavarṇā bhūmiḥ śūdrī…śvetā brāhmaṇī jātiḥ vi.pra.95ka/3.7.
bram ze'i rigs ma yin pavi. abrāhmaṇagotrakaḥ — dus gzhan gyi tshe res 'ga' bram ze'i rigs ma yin pas bram zer 'gyur ba zhes bya ba yang srid pa yin la kālāntareṇa kadācidabrāhmaṇagotrako'pi san bhavān brāhmaṇaḥ saṃvṛttaḥ—ityapi sambhāvyate ta.pa.323ka/1113.
bram ze'i rigs shing sa la chen po lta bubrāhmaṇamahāśālakulam ma.vyu.3863 (63kha).
brtser dgongs rigsvi. anukampyaḥ — nga dang sras rnams dag gis kyang/ /gnod sbyin dbang po brtser dgongs rigs// anukampyo'si yakṣendra suga (sasu bho.pā.)tānāṃ mamāpi ca la.a.57kha/3.
bta sa'i rigs kyi bunā. vātsīputraḥ, nāgarājaḥ — 'khor de na klu'i rgyal po brgya stong du ma tshogs pa rnams 'di lta ste/…klu'i rgyal po bad sa'i rigs kyi bu dang tasmin parṣadi anekāni ca nāgarājaśatasahasrāṇi sannipatitāni tadyathā…vātsīputraśca nāgarājaḥ kā.vyū.200kha/258.
bu ram shing pa'i rigs dga' banā. ikṣvākukulanandanaḥ, buddhaḥ ma.vyu.79 (2kha).
bya ba byed pa'i rigs papā. kāryakāraṇayuktiḥ, yuktibhedaḥ — rigs pa gdags pa rnam par gzhag pa ni rnam pa bzhi ste/ ltos pa'i rigs pa dang bya ba byed pa'i rigs pa dang 'thad pa sgrub pa'i rigs pa dang chos nyid kyi rigs pa'o// yuktiprajñaptivyavasthānaṃ caturvidham—apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.vyā.245ka/161; kārakāro nyāyaḥ mi.ko.118ka
bya ba'i rigs pavi. karaṇīyaḥ — las gang bya ba'i rigs pa yang dag par rdzogs pa'i sangs rgyas kyis bsngags pa yāni cemāni karmāṇi karaṇīyāni samyaksaṃbuddhapraśastāni da.bhū.207kha/25; kṛtyaḥ—da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pabya ba'i rigs pa mi byed pa etarhi sattvā yadbhūyasā'mātṛjñā apitṛjñāḥ…na kṛtyakarāḥ bo.bhū.134ka/173.
bya bar rigs pa= bya ba'i rigs pa/
bya pa'i rigsśākunikakulam — rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa nibya pa'i rigs su mi skye evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na śākunikakuleṣūpapadyate a.sā.372kha/211.
byams pa'i rigs
byang chub sems dpa'i rigs

pā. bodhisattvakulam — rnam par sel ba dang sa'i snying po dang 'jig rten dbang phyug dang nam mkha'i snying po ste 'di rnams ni byang chub sems dpa'i rigs so// viṣkambhikṣitigarbhalokeśvarakhagarbha etāni bodhisattvakulāni vi.pra.74ka/4.

bzang po rigs ldannā. bhadrakalkī, nṛpaḥ — bzang po rigs ldan gsum pa ste/ /de bzhin bzhi pa rnam rgyal lo/ bshes gnyen bzang po phyag dmar dang/ /bdun pa khyab 'jug sbas pa'o// bhadrakalkī tṛtīyaśca caturtho vijayastathā sumitro raktapāṇiśca viṣṇuguptaśca saptamaḥ vi.pra. 127kha/1, pṛ.25.
cho rigskulam — ime tāvacchākyāḥ kularūpayauvanavantaḥ a.śa.244kha/224; kulavaṃśaḥ — cāpalamiva khalvidamanuvartitaṃ bhadantenānapekṣya kulavaṃśam asmin vayasi pravrajatā jā.mā.191/110; anvayaḥ — adṛṣṭapūrvānvayaśīlabhaktiṣu kṣateṣu bhāgyairapariśruteṣvapi jā.mā.366/214; abhijanaḥ — bodhisattvabhūtaḥ kilāyaṃ bhagavān… udārābhijanavān… śreṣṭhī babhūva jā.mā.35/20.
cho rigs canvi. abhijanaśālī, olinī — tasya satyavatī nāma jāyābhijanaśālinī a.ka.9.4.
chos nyid kyi rigs papā. dharmatāyuktiḥ, yuktibhedaḥ — catasṛbhiryuktibhirupaparīkṣate…apekṣāyuktyā, kāryakāraṇayuktyā, upapattisādhanayuktyā, dharmatāyuktyā śrā.bhū.60ka/141; yuktiprajñaptivyavasthānaṃ caturvidham apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.a.245ka/161; dharmatānyāyaḥ mi.ko.118ka
chos nyid rigs pa= chos nyid kyi rigs pa/
ci rigs= ci rigs pa/ o par/
ci rigs pavi. yathārhā, vāksampattyāḥ — yathārhā śravaṇīyā vineyānurūpatvāt sū.a.182ka/77.
ci rigs paravya. yathāyogam — vikalpavikṣepaśca yathāyogaṃ trimaṇḍalaparikalpanāt sū.a.203kha/105; yathāyogyam — evaṃ ca kṛtakatvādau api yathāyogyaṃ vācyam vā.ṭī.59kha/12; yathārham — tañca punardharmaṃ yathārhaṃ supraveśaṃ gamakaṃ kālenānupūrvamaviparītamarthopasaṃhitañca deśayati bo.bhū.140ka/180; yathānyāyam — cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayam he.ta.8kha/24; yathāsambhavam — yasmād anāsrave'nuśayā anuśerate, yasmāt kvacideva kecid anuśerate; tasmād ‘yathāsambhavam’ ityucyate abhi.sphu.124kha/825; sambhavataḥ — vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsaraṇataścākārayanti sambhavataḥ abhi.bhā.29ka/978; dra. ci rigs su/
ci rigs suyathāyogam — evaṃ śeṣāṇāmindriyāṇāṃ yathāyogaṃ karaṇīyam pra.pa./247; yathārham — yathārhasthānāntaraprabhāvanāmandapratibhānālokāya da.bhū.168kha/2; dra. ci rigs par/