Semantic search

Jump to navigation Jump to search
WylieDefinitions
'bad pa'i rnam pa bsgom papā. vyavasāyākārabhāvanaḥ, bhāvanākārapraviṣṭabhedaḥ — sgom pa'i rnam pa la zhugs pa ni/ rnam pa bzhi bsgom pa dang rnam pa sum cu rtsa bdun bsgom pa'o//…de la rnam pa sum cu rtsa bdun bsgom pa ni'bad pa'i rnam pa bsgom pa dang bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ…vyavasāyākārabhāvanaḥ sū.vyā.167ka/58.
'bras bcas shes paphalavajjñānam — ji srid chos sogs spyod yul can/ /de yang 'bras bcas shes pa yin/ /shing la sogs pas thams cad ni/ /shes kyang cung zad dgos pa med// etacca phalavajjñānaṃ yāvaddharmādigocaram na tu vṛkṣādibhirjñātaiḥ sarvaiḥ kiñcit prayojanam ta.sa.116kha/1010.
'bras bu rnam par smin paphalavipākaḥ — 'bras bu rnam par smin pa la rmongs pa phalavipākasammohaḥ ma.vyu.7538 (107ka).
'bras bu snang ba'i shes pakāryāvabhāsī pratyayaḥ — 'bras bu snang ba'i shes pa ni/ /tshad ma'i ngo bo nges byas pa/ /rgyu 'dis dang po'i shes pa yang/ /tshad ma nyid du nges pa yin// jñānapramāṇabhāve ca tasmin kāryāvabhāsini pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ ta.sa.108ka/943; kāryāvabhāsivijñānam — 'bras bu snang ba'i shes pa ni/ /skyes par gyur na de yod min// kāryāvabhāsivijñāne jāte tvetanna vidyate ta.sa.108ka/944.
'bras bu'i rnam rigkāryavijñaptiḥ — yang de yi dngos 'bras bu yi/ /rnam rig der cis dmigs 'gyur min/ tadrūpakāryavijñaptiḥ kiṃ vā tatrāpi no bhavet ta.sa.123ka/1072.
'bras bu'i shes paphalajñānam — ji srid du 'bras bu'i shes pa ma skyes pa de srid du gnod pa'i dogs pa gang gis zlog par byed yāvaddhi phalajñānaṃ nodeti tāvad bādhāśaṅkā kena nivartatām ta.pa.242kha/957.
'brel ba la rnam par rtog papā. sambandhavikalpaḥ, vikalpabhedaḥ — blo gros chen po kun brtags pa'i rang bzhin rab tu dbye ba'i tshul gyi mtshan nyid gang zhe na/ 'di lta ste/ brjod pa la rnam par rtog pa dang'brel pa la rnam par rtog pa dang mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam? yaduta abhilāpavikalpaḥ …sambandhavikalpaḥ la.a.106kha/52.
'brel ba mi shes pavi. ajñātasambandhaḥ — 'brel pa mi shes pa'i sgra ni rjod par byed pa 'ga' yang 'dod pa ma yin te na hi kaścidajñātasambandhaṃ śabdaṃ vācakamicchati ta.pa.150kha/753.
'brel ba shes pa= 'brel shes/
'brel ba shes pa canvi. jñāpitapratibandhaḥ, o dhā — gang yang bdag la gnod pa'i 'brel pa shes pa can gyi rjes su dpag pa de yang bdag med pa'i gnas skabs su bsgrubs zin to// yā cātmano bādhikā'numā, sā'pi jñāpitapratibandhā nairātmyādhikāre ta.pa.175ka/808.
'brel mi shes= 'brel ba mi shes pa/
'brel shes
'byung po'i skye gnas rnam pa bzhi

caturdhā bhūtayoniḥ —

  1. sa'i skye gnas brtan pa pṛthivīyoniḥ sthāvarāḥ,
  2. rlung gi skye gnas sgong skyes vāyuyoniraṇḍajāḥ,
  3. chu'i skye gnas drod gsher las skyes pa udakayoniḥ saṃsvedajāḥ,
  4. me'i skye gnas mngal nas skyes pa (agniyoniḥ) jarāyujāḥ vi.pra.234kha/2.34.
'chal ba'i shes rab
  • vi. dauṣprajñāḥ ma.vyu.7070;
  • saṃ. dauṣprajñyam, duṣprajñatvam — eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramam sū.a.197kha/99; dauṣprajñatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi prajñatā nāpi dauṣprajñatā, iyaṃ prajñāpāramitā su.pa.42kha/20.
'chi 'pho ba dang skye ba mngon par shes pa= 'chi 'pho dang skye ba mngon par shes pa/
'chi 'pho dang skye ba mngon par shes papā. cyutopapādābhijñā, abhijñābhedaḥ — pareṣāmupapattau jñānaṃ cyutopapādābhijñā sū.a.147ka/27; abhi.bhā.61kha/1111.
'chi 'pho dang skye ba shes papā. cyutyupapādajñānam — kathaṃ tarhi (cyutyupapādajñānenaiva amī bata bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ ityevamādi abhi.bhā.62ka/1111; dra. 'chi 'pho dang skye ba mkhyen pa/
'ching ba rnam grolbandhavimuktam — dpal 'ching ba rnam grol gyi bstan bcos śrībandhavimuktaśāstram ka.ta.2463; 'ching ba rnam grol gyi man ngag ces bya ba bandhavimuktopadeśanāma ka.ta.2466.
'das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan paatītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopetaḥ, buddhasya nāmaparyāyaḥ — 'das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan pa'i phyir ('das pa dang ma 'ongs pa dang da ltar byung ba'i las yang dag par blangs pa'i rgyu dang rnam par smin pa mkhyen pa'i stobs dang ldan pa zhes bya'o//) atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvād atītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopeta ityucyate la.vi.210ka/312.
'das pa'i dus la ma chags ma thogs pa'i ye shes gzigs pa 'jugpā. atīte'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.151.
'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyidpā. atītabuddhadharmaviśuddhyāśayasamatā, cittāśayaviśuddhisamatāviśeṣaḥ — de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go/…'di lta ste/ 'das pa'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid dangsems can thams cad yongs su smin par bya bas bsam pa rnam par dag pa mnyam pa nyid sa daśabhiścittāśayaviśuddhisamatābhiravatarati…yaduta atītabuddhadharmaviśuddhyāśayasamatayā ca…sarvasattvaparipācanaviśuddhyāśayasamatayā ca da.bhū.211kha/27.
'di dang gzhan du bde bar 'gyur ba'i shes rabpā. ihāmutrasukhā prajñā, prajñāprabhedaḥ — byang chub sems dpa'i 'di dang gzhan du bde bar 'gyur ba'i shes rab gang zhe na/ de ni rnam pa dgur rig par bya ste katamā bodhisattvasya ihāmutrasukhā prajñā? sā navavidhā draṣṭavyā bo.bhū.114kha/147.
'dod chags dang bcas pa nyid rnam pa gnyis

dvidhā sarāgatā —

  1. 'dres pa'i 'dod chags dang bcas pa nyid saṃsṛṣṭasarāgatā,
  2. ldan pa'i 'dod chags dang bcas pa nyid saṃyuktasarāgatā abhi.bhā.45kha/1046.
'dod chags dang bral ba'i khamspā. virāgadhātuḥ, dhātubhedaḥ — spong ba'i khams'dod chags dang bral ba'i khams'gog pa'i khams'du byed thams cad las 'dod chags dang bral ba la 'dod chags dang bral ba'i khams zhes bya'o// prahāṇadhātuḥ…virāgadhātuḥ…nirodhadhātuḥ…sarvasaṃskārāṇāṃ virāgādvirāgadhāturityucyate a.śa.257kha/236.
'dod chags dang rnam par rtog pa lhag pavi. adhirāgavitarkaḥ — 'di dag la 'dod chags dang rnam par rtog pa lhag pa yod pas/ 'di dag ni 'dod chags dang rnam par rtog pa lhag pa dag ste adhiko rāgo vitarkaścaiṣāṃ ta ime adhirāgavitarkāḥ abhi.bhā.9ka/895.
'dod chags rnam pa lnga

pañcavidho rāgaḥ —

  1. 'dod pa'i 'dod chags kāmarāgaḥ,
  2. 'khrig pa'i 'dod chags maithunarāgaḥ,
  3. yul gyi 'dod chags viṣayarāgaḥ,
  4. gzugs kyi 'dod chags rūparāgaḥ,
  5. 'jig tshogs kyi 'dod chags satkāyarāgaḥ śrā.bhū.80ka/205.
'dod chags rnam rtog lhag= 'dod chags dang rnam par rtog pa lhag pa/
'dod khams= 'dod pa'i khams/
'dod khams las skyes= 'dod pa'i khams las skyes pa/
'dod la rnam par chags pavi. kāmeṣu vilagnaḥ — 'di ltar 'dod la rnam par chags pa'i blo/ /byis pa 'di kun nga yi mi nyan to// na caiva me te śruṇi sarvi bālā yathāpi kāmeṣu kāmavilagnabuddhayaḥ sa.pu.36ka/62; dra. 'dod la chags pa/
'dod pa rnam par nyams byas papā. iṣṭavighātakṛt, viruddhahetvābhāsabhedaḥ — des 'dir sngar smras gtan tshigs su/ /'dod pa rnam par nyams byas 'gyur// tena heturiha prokto bhavatīṣṭavighātakṛt ta.sa.24kha/260; dra. 'dod pa la gnod pa byed pa/
'dod pa'i khamspā. kāmadhātuḥ, dhātubhedaḥ — dmyal ba yi dwags dud 'gro dang/ /mi rnams dang ni lha drug dag /'dod pa'i khams yin dmyal ba dang/ /gling dbye ba las de nyi shu// narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ kāmadhātuḥ sa narakadvīpabhedena viṃśatiḥ abhi.ko.7ka/380; 'dod pa'i khams su gtogs pa'i rol mo'i cha byad thams cad kyang rnam par sprul sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya la.a.61kha/7.
'dod pa'i khams kyi rten canvi. kāmadhātvāśrayaḥ — de'i dmigs pa ni rlung yin no// 'dod pa'i khams kyi rten can yin no// vāyvālambanā caiṣā kāmadhātvāśrayā abhi.bhā.10kha/899; chos shes pa ni 'dod pa'i khams kyi rten can kho na yin gyi dharmajñānaṃ kāmadhātvāśrayameva abhi.bhā.51ka/1063.
'dod pa'i khams las skyes pavi. kāmadhātujaḥ — sdug bsngal rgyu mthong goms pa yis/ /spang bya 'dod khams las skyes pa// duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ abhi.ko.17ka/17ka/820.
'dod pa'i khams rnam par dpyad pa snang ba la 'jug papā. kāmadhātuvicāraṇālokapraveśaḥ, dharmālokapraveśabhedaḥ — de chos snang ba la 'jug pa bcu yongs su gnon te/…sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dang'dod pa'i khams rnam par dpyad pa snang ba la 'jug pa dangbdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa('o//) sa daśabhirdharmālokapraveśairākramati…sattvadhātuvicāraṇālokapraveśena … kāmadhātuvicāraṇālokapraveśena ca…māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena ca da.bhū.204ka/24.
'dod pa'i khams su gtogs pavi. kāmadhātuparyāpannaḥ ma.vyu.2153.
'dod pa'i khams yang dag par bsgrub papā. kāmadhātusamudāgamaḥ — de la byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so// 'dod pa'i khams yang dag par bsgrub pa dang so'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti kāmadhātusamudāgamaṃ ca da.bhū.265ka/57.
'dri ba rnam pa bzhi

caturvidhaḥ praśnaḥ —

  1. mgo gcig tu lung bstan par bya ba ekāṃśavyākaraṇīyaḥ,
  2. rnam par phye nas lung bstan par bya ba vibhajyavyākaraṇīyaḥ,
  3. dris nas lung bstan par bya ba paripṛcchya vyākaraṇīyaḥ,
  4. gzhag par bya ba sthāpanīyaḥ abhi.bhā. 236kha/797.
'dri shespratyabhijñānam—zhes pa dge slong tshig thos nas/ /rdo ba yis ni bsnun pa bzhin/ /'dri shes bdag (dag ) gis 'jigs pa des/ /rigs pa de de rab bsams pa// iti bhikṣorvacaḥ śrutvā śilayeva sa tāḍitaḥ pratyabhijñānacakitastāṃ tāṃ yuktimacintayat a.ka.235ka/89.173.
'du 'dzi rnam par spong basaṅgaṇikāvarjanatā — zhi gnas mi zad pa gang zhe na/ gang sems zhi ba dang'du 'dzi rnam par spong ba dang dben pa la dga' ba dang katamā śamathākṣayatā? yā cittasya śāntiḥ…saṅgaṇikāvarjanatā vivekaratiḥ śi.sa.68kha/67.
'du byed kyi rnam pasaṃskāragatiḥ — 'du byed kyi rnam pa thams cad snyil ba dang ltung ba dang rnam par 'thor ba dang rnam par 'jig pa'i chos can yin par rtsad chod de sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya a.śa.55ka/47.
'du byed rnam par 'gyur ba nyidsaṃskāravipariṇāmatā — kun dga' bo gang ci tshor yang rung de ni 'dir sdug bsngal lo zhes bya ba ni ngas 'du byed mi rtag pa nyid dang 'du byed rnam par 'gyur ba nyid la dgongs nas gsungs so// saṃskārānityatāmānanda mayā sandhāya bhāṣitaṃ saṃskāravipariṇāmatāṃ ca—yatkiñcidveditamidamatra duḥkhasya iti abhi.bhā.5ka/881.
'du byed skye ba dang 'jig pa rnam par bsgom papā. saṃskārodayavyayavibhāvanatā, jñānaparipācakadharmaviśeṣaḥ — ye shes yongs su smin par byed pa'i chos bcus'di lta ste/ phyir mi ldog pa'i bsam pa dang'du byed skye ba dang 'jig pa rnam par bsgom pa dang daśabhirjñānaparipācakairdharmaiḥ…yaduta apratyudāvartyāśayatayā…saṃskārodayavyayavibhāvanatayā ca da.bhū.204kha/24.
'du shes

saṃ. saṃjñā, cetanā — de yis bsil ba'i chus bran te/ /dal gyis 'du shes thob pa des// tayā śītāmbunā siktaḥ śanaiḥ saṃjñāmavāpya saḥ a.ka.234ka/89.157;

  • pā. saṃjñā
  1. saṃjñāskandhaḥ — 'du shes kyi phung po saṃjñāskandhaḥ abhi.bhā.29ka/25; gzugs phung rdo rje ma yin te/…/'du shes chu yi rnal 'byor ma// rūpaskandhe bhavedvajrā…saṃjñāyāṃ vajrayoginī he.ta.11ka/32
  2. caitasikaviśeṣaḥ — tshor dang sems pa 'du shes dang/ /'dun dang reg dang blo gros dran/ /yid la byed dang mos pa dang/ /ting nge 'dzin sems thams cad la// vedanā cetanā saṃjñā cchandaḥ sparśo mati smṛtiḥ manaskāro'dhimokṣaśca samādhiḥ sarvacetasi abhi.ko.4kha/186; 'du shes ni yul la mtshan mar 'dzin pa'o// saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41.
'du shes 'gog pasaṃjñānirodhaḥ — bsam gtan rnams dang…/'du shes 'gog pa ma lus par/ /sems tsam la ni yod pa min// dhyānāni…saṃjñānirodho nikhilaṃ cittamātre na vidyate la.a.81ka/28.
'du shes 'jug par byed pavi. saṃjñāpravartinī — gzugs 'jug par byed pa drug dang'du shes 'jug par byed pa drug dangye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams ṣaḍ rūpapravartinyaḥ… ṣaḍ saṃjñāpravartinyaḥ…ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57.
'du shes bcu gcig bstan pa'i mdonā. saṃjñānaikādaśanirdeśasūtram, granthaḥ — 'phags pa 'du shes bcu gcig bstan pa'i mdo āryasaṃjñānaikādaśanirdeśasūtram ka.ta.311.
'du shes bdag gi yinpā. ātmīyā saṃjñā, satkāyadṛṣṭiprabhedaḥ ma.vyu.4695.
'du shes bsgyur bavinidhāyasaṃjñā ma.vyu.9237.
'du shes cansaṃjñī, sattvabhedaḥ — 'dul ba ni gcig tu 'gyur ro//…rnam pa bcu ni/ sems can dmyal ba dang'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ… daśavidhaḥ nārakaḥ… saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200; sems canrkang med dam'du shes can nam 'du shes med pa'am sattvā apadā vā…saṃjñino vāsaṃjñino vā bo.bhū. 122kha/157.