'bad pa med par

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie='bad pa med par
|wylie='bad pa med par
|negi-def=ayatnataḥ — [[de nyid kyi phyir khyed la ni]]/ /[[kun mkhyen 'di ni snang mi 'gyur]]/ /[[de snang gyur na khyod rang ni]]/ /[['bad pa med par kun mkhyen 'gyur]]// ata eva na dṛśyo'yaṃ sarvajñaste prasiddhyati  tad dṛśyatve hi sārvajñyaṃ tathaiva syādayatnataḥ  ta.sa.119kha/1033; aprayatnataḥ — [[de yi tshe khyed 'bad med par]]/ /[[don kun shes par grub pa yin]]// bhavāneva tadā siddhaḥ sarvārthajño'prayatnataḥ  ta.sa.119kha/1032; ayatnena—[['di bdag nyid thams cad mkhyen pa nyid du 'bad pa med par de dag gis rtogs par byed pa]] [[yin no]]// asāvātmanaḥ sarvajñatāmayatnena tebhyaḥ pratipādayati ta.pa.270ka/1008; prayatnamantareṇa — [[gal te 'dis sngar 'jug par khas len na de'i tshe 'bad pa med par thams cad mkhyen pa nyid du grub pa yin no]]// yadi prākpravṛttirasyābhyupagamyate, tadā pravṛtteḥ prayatnamantareṇaiva sarvajñatā siddhā ta.pa.303kha/1066; vināyāsam — [[don de gal te 'bad med par]]/ /[[grub na]] so'rthaḥ siddho vināyāsaṃ yadi pra.a.159ka/173; nirābhogam — [[ji ltar dbyar gyi dus na sprin]]/ /[[lo tog phun sum tshogs pa'i rgyu]]/ /[[chu yi phung po 'bad med par]]/ /[[sa la mngon par 'bebs pa ltar]]// prāvṛṭkāle yathā meghaḥ pṛthivyāmabhivarṣati  vāriskandhaṃ nirābhogaṃ nimittaṃ sasyasampadaḥ  ra.vi.124kha/104.
|negi-def=ayatnataḥ — [[de nyid kyi phyir khyed la ni]]/ /[[kun mkhyen 'di ni snang mi 'gyur]]/ /[[de snang gyur na khyod rang ni]]/ /[['bad pa med par kun mkhyen 'gyur]]// ata eva na dṛśyo'yaṃ sarvajñaste prasiddhyati  tad dṛśyatve hi sārvajñyaṃ tathaiva syādayatnataḥ  ta.sa.119kha/1033; aprayatnataḥ — [[de yi tshe khyed 'bad med par]]/ /[[don kun shes par grub pa yin]]// bhavāneva tadā siddhaḥ sarvārthajño'prayatnataḥ  ta.sa.119kha/1032; ayatnena—[['di bdag nyid thams cad mkhyen pa nyid du 'bad pa med par de dag gis rtogs par byed pa]] [[yin no]]// asāvātmanaḥ sarvajñatāmayatnena tebhyaḥ pratipādayati ta.pa.270ka/1008; prayatnamantareṇa — [[gal te 'dis sngar 'jug par khas len na de'i tshe 'bad pa med par thams cad mkhyen pa nyid du grub pa yin no]]// yadi prākpravṛttirasyābhyupagamyate, tadā pravṛtteḥ prayatnamantareṇaiva sarvajñatā siddhā ta.pa.303kha/1066; vināyāsam — [[don de gal te 'bad med par]]/ /[[grub na]] so'rthaḥ siddho vināyāsaṃ yadi pra.a.159ka/173; nirābhogam — [[ji ltar dbyar gyi dus na sprin]]/ /[[lo tog phun sum tshogs pa'i rgyu]]/ /[[chu yi phung po 'bad med par]]/ /[[sa la mngon par 'bebs pa ltar]]// prāvṛṭkāle yathā meghaḥ pṛthivyāmabhivarṣati  vāriskandhaṃ nirābhogaṃ nimittaṃ sasyasampadaḥ  ra.vi.124kha/104.
|dictionary=Negi
}}
}}

Latest revision as of 01:15, 28 July 2021

'bad pa med par
ayatnataḥ — de nyid kyi phyir khyed la ni/ /kun mkhyen 'di ni snang mi 'gyur/ /de snang gyur na khyod rang ni/ /'bad pa med par kun mkhyen 'gyur// ata eva na dṛśyo'yaṃ sarvajñaste prasiddhyati tad dṛśyatve hi sārvajñyaṃ tathaiva syādayatnataḥ ta.sa.119kha/1033; aprayatnataḥ — de yi tshe khyed 'bad med par/ /don kun shes par grub pa yin// bhavāneva tadā siddhaḥ sarvārthajño'prayatnataḥ ta.sa.119kha/1032; ayatnena—'di bdag nyid thams cad mkhyen pa nyid du 'bad pa med par de dag gis rtogs par byed pa yin no// asāvātmanaḥ sarvajñatāmayatnena tebhyaḥ pratipādayati ta.pa.270ka/1008; prayatnamantareṇa — gal te 'dis sngar 'jug par khas len na de'i tshe 'bad pa med par thams cad mkhyen pa nyid du grub pa yin no// yadi prākpravṛttirasyābhyupagamyate, tadā pravṛtteḥ prayatnamantareṇaiva sarvajñatā siddhā ta.pa.303kha/1066; vināyāsam — don de gal te 'bad med par/ /grub na so'rthaḥ siddho vināyāsaṃ yadi pra.a.159ka/173; nirābhogam — ji ltar dbyar gyi dus na sprin/ /lo tog phun sum tshogs pa'i rgyu/ /chu yi phung po 'bad med par/ /sa la mngon par 'bebs pa ltar// prāvṛṭkāle yathā meghaḥ pṛthivyāmabhivarṣati vāriskandhaṃ nirābhogaṃ nimittaṃ sasyasampadaḥ ra.vi.124kha/104.

{{#arraymap:'bad pa med par

|; |@@@ | | }}