'bags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 01:16, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'bags pa
* bhū.kā.kṛ. viliptaḥ — gos pa ni 'bags pa'o// veṣṭito viliptaḥ bo.pa.66ka/32; saṃsṛṣṭaḥ — chang mi 'thung ba dag la chang dang 'dres shing chang dang 'bags pa'am amadyapānāṃ madyamiśraṃ madyasaṃsṛṣṭaṃ vā bo.bhū.72kha/85; utsṛṣṭaḥ — 'bags pa dang ni ma dag pas/ /de nas dam tshig rab tu bza'// utsṛṣṭenāpavitreṇa bhakṣayet samayaṃ tataḥ he.ta.26kha/86; apariśuddhaḥ — 'bags pa ni zas kyi phyed nyid do// ardhāmiṣamapariśuddhe vi.sū.36ka/46;
  • saṃ.
  1. upadehaḥ—bsregs pa na zas dang 'bags pa'i gnas med do// nāstyāmiṣopadehasya bhāve (?tāpe)'vasthānam vi.sū.77ka/94
  2. paligodhaḥ — 'bags pa'i phyogs de nyid tshe bkru bar bya ba nyid do// tasyaiva pradeśapari(li)godhe prakṣālyatvam vi.sū.36kha/46; dra.lag pa zas dang 'bags pas chu snod la mi bzung ngo// na sāmiṣeṇa pāṇinodakasthālakaṃ pratigṛhṇīyāt vi.sū.49kha/63.

{{#arraymap:'bags pa

|; |@@@ | | }}