'chad par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 01:27, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'chad par byed pa
= 'chad byed
  • kri.
  1. (varta.) ākhyāyate — trirūpaṃ ca talli˜gaṃ ca tasyākhyānam ākhyāyate prakāśyate'neneti nyā.ṭī.61ka/150; vyākhyāyate — atrāpi karoti smaraṇārthaḥ kiṃ na vyākhyāyate ta.pa. 213kha/897; deśayati — samyag dharmaṃ deśayati sū.a.202kha/104; deśyate — atra samāsato yacca deśyate yena ca deśyate tatra nityam avyāhatamatitvena bhagavataścatasraḥ pratisaṃvido deśitāḥ sū.a.257ka/177; dīpayati — so'tyarthaṃ cāturvarṇaviśuddhiṃ rocayati dīpayati prajñapayati…uttānīkaroti deśayati vi.va.124kha/1.13
  2. (bhavi.) ākhyāsyati — na vedārthasyātīndriyārthasya kaścit svātantryeṇa vijñātā naro'bhyupagato yo vedārthamākhyāsyati ta.pa. 167kha/791;
  • vi.
  1. deśikaḥ — āśraye'thāśrite deśye vākye jñāne ca deśike avyāhatamate nityaṃ sudeśika namo'stu te sū.a.257ka/176; vyākhyākṛt — daśatattvaparijñātā maṇḍalālekhyakarmavit mantravyākhyākṛdācāryaḥ prasannātmā jitendriyaḥ vi.pra.91ka/3.3
  2. śastrakaḥ — tadyathā ūrdhvaṃgamā vāyavo'dhogamāḥ…śastrakāḥ kṣurakāḥ sūcakāḥ…aṅgānusāriṇo vāyava ityādi śi.sa.137kha/133.

{{#arraymap:'chad par byed pa

|; |@@@ | | }}