'khyil ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 02:14, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'khyil ba
* kri. (aka.; avi.)
  • saṃ.
  1. āvarttaḥ i. āvarttanam — g.yas su 'khyil ba dakṣiṇāvarttaḥ bo.bhū.125ka/161; āvarttatā — dakṣiṇāvarttatā nābheḥ abhi.a.8.26 ii. romasaṃsthānabhedaḥ — g.yas su 'khyil ba'i spu yis mtshan dakṣiṇāvarttaromāṅkaḥ a.ka.24.31; pradakṣiṇāvarttasusūkṣmaromā ra.vi.3.24 iii. jalabhramaḥ rā.ko.1.192; = 'khyil ba can
  2. kuṇḍalaḥ — sbrul 'khyil ba la sogs pa bzhin sarpakuṇḍalādivat ta.pa.152kha/30
  3. kuṇḍalī i. = sbrul sarpaḥ a.ko.1.8.7 ii. nā. devī vā.ko.2093; dra. bdud rtsi 'khyil ba amṛtakuṇḍalī vi.pra.67kha/4.120.
  • vi. āvṛttaḥ śa.ko.195; lo.ko.328; kuñcitaḥ — nīlakuñcitamūrdhajā ma.mū.283ka/441; *śayaḥ — ltor 'khyil ba'i rlung kukṣiśayā vāyavaḥ śrā.bhū.216.

{{#arraymap:'khyil ba

|; |@@@ | | }}