'khyil ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
'khyil ba
* kri. (aka.; avi.)
  • saṃ.
  1. āvarttaḥ i. āvarttanam — g.yas su 'khyil ba dakṣiṇāvarttaḥ bo.bhū.125ka/161; āvarttatā — dakṣiṇāvarttatā nābheḥ abhi.a.8.26 ii. romasaṃsthānabhedaḥ — g.yas su 'khyil ba'i spu yis mtshan dakṣiṇāvarttaromāṅkaḥ a.ka.24.31; pradakṣiṇāvarttasusūkṣmaromā ra.vi.3.24 iii. jalabhramaḥ rā.ko.1.192; = 'khyil ba can
  2. kuṇḍalaḥ — sbrul 'khyil ba la sogs pa bzhin sarpakuṇḍalādivat ta.pa.152kha/30
  3. kuṇḍalī i. = sbrul sarpaḥ a.ko.1.8.7 ii. nā. devī vā.ko.2093; dra. bdud rtsi 'khyil ba amṛtakuṇḍalī vi.pra.67kha/4.120.
  • vi. āvṛttaḥ śa.ko.195; lo.ko.328; kuñcitaḥ — nīlakuñcitamūrdhajā ma.mū.283ka/441; *śayaḥ — ltor 'khyil ba'i rlung kukṣiśayā vāyavaḥ śrā.bhū.216.

{{#arraymap:'khyil ba

|; |@@@ | | }}