bdud rtsi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
bdud rtsi
*saṃ.
  1. amṛtam i. sudhā — nya bo che ro hi tanad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o// dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpaḥ… mahān rohitamatsyaḥ a.śa.88kha/79; gsung gi bdud rtsi vāgamṛtaiḥ a.ka.212ka/24. 45; zhi ba'i bdud rtsis śamāmṛtaiḥ a.ka.81kha/8.24; grogs mdza' ba'i/ /bdud rtsi la 'os suhṛtpremāmṛtocitam a.ka.309ka/40.28; sudhā — lha'i bdud rtsi'i zhal zas dag kyang divyaṃ ca sudhābhojanam a.śa.60ka/51; pīyūṣaḥ, o ṣam — gtsug tor dang bcas nor bu de'i/ /bdud rtsi khu ba'i thigs pa yis// soṣṇīṣasya maṇestasya pīyūṣasyandibindavaḥ a.ka.21kha/3.26; ma dag pas ni dug tu 'gro/ /dag pas bdud rtsi lta bur 'gyur// aviśuddhaṃ viṣatāṃ yāti viśuddhaṃ pīyūṣavadbhavet he.ta.27kha/92; kañjam śrī.ko.175kha; *madhu — tshig gi bdud (? sbrang )rtsi 'thung ba bzhin// vāṅmadhvāsvādayanniva jā.mā.196kha/228 ii. = mya ngan las 'das pa nirvāṇam — dge slong dag ngas ni bdud rtsi dang 'chi ba med par 'gro ba'i lam mngon du byas so// amṛtaṃ mayā bhikṣavaḥ sākṣātkṛto'mṛtagāmī ca mārgaḥ la.vi.196ka/298 iii. yajñaśeṣadravyam — amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ a.ko.2.7.28; na mriyante'nenetyamṛtam mṛṅ prāṇatyāge yajñaśeṣanāma a.vi.2.7.28 iv. = sman auṣadham mi.ko.53ka; sudhā mi. ko.53ka v. saṃkhyāviśeṣaḥ mi.ko.20ka
  2. = sle tres amṛtā, guḍūcī — bdud rtsi ni sle tres so// amṛtā guḍūcī ta.pa.76kha/606; vatsādanī chinnaruhī guḍūcī tantrikāmṛtā jīvantikā somavallī viśalyā madhuparṇyapi a.ko.2.4.82; rasāyanatvādamṛtā a.vi.2.4.82
  3. sudhā, mahauṣadhiviśeṣaḥ — dka' thub nags mtha' 'dir 'bar ba/ /bdud rtsi zhes pa'i sman chen ni// dīptā tapovanānte'smin sudhā nāma mahauṣadhiḥ a.ka.106ka/64.217;

{{#arraymap:bdud rtsi

|; |@@@ | | }}