bkur sti

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:03, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
bkur sti
satkāraḥ, bkur sti ni gus pas stan gding ba dang zhabs la phyag 'tshal ba la sogs pa'i mchod pa satkāro gauraveṇa āsanadānapādavandanādipūjā bo.pa.56; mgron du bya ba'i bkur sti atithisatkāraḥ jā.mā.310/100; satkṛtiḥ a.ka.14.63; satkṛtam a.ka.46.11; śuśrūṣā a.ka.93.10; paricaryā jā.mā.29/16; paryupāsanam jā.mā.257/149; mānaḥ — pūjayatyarthamānairyān bo.a.6.4; sammānaḥ vi.va.127ka/1.16; sammānanā bo.bhū.171ka/226; sannatiḥ jā.mā.61/36; kāraḥ — na śaknomi dāridryadoṣādbhagavataḥ kārān kartum a.śa.80kha/71; gauravam — śīlaṃ kṛtajñatā kṣāntiḥ prāmodyaṃ mahatī kṛpā gauravaṃ guruśuśrūṣā vīryaṃ dānādike'ṣṭamam abhi.a.1.52; sevā śa.ko.67.

{{#arraymap:bkur sti

|; |@@@ | | }}