brgyad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:15, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
brgyad pa
= bgad pa hāsaḥ — rab tu brgyad pa aṭṭahāsaḥ me.dū.346kha/1.62.
* saṃ. = smod pa nirbhartsanā — sa tatra raktaḥ samānaḥ strīparibhāṣitāni sahate, tarjanāvalokananirbhartsanāmapi sahate śi.sa.51kha/49; nindā — avarṇākṣepanirvādaparivādāpavādavat upakrośo jugupsā ca kutsā nindā ca garhaṇe a.ko.1.6.13; paribhāṣā mi.ko.129ka; ākrośaḥ — sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacittaḥ la.vi.92kha/131
  • bhū.kā.kṛ. nirbhartsitaḥ ma.vyu.7183
  • vi. aṣṭamam ma.vyu.8186; aṣṭamakaḥ — kasmāt sa eva srotāpanna ucyate, nāṣṭamakaḥ abhi.sphu.184ka/939; brgyad pa'i sa aṣṭamakabhūmiḥ ma.vyu.1142
  • saṃ. aṣṭamī, tithiviśeṣaḥ — caturdaśyām aṣṭamyāṃ vā prabhātakāle kalaśādikaṃ saṃsthāpya he.ta.4kha/10.

{{#arraymap:brgyad pa

|; |@@@ | | }}