brtsad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:24, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
brtsad pa
vādaḥ — bya ba 'bras gzhi tha dad dang/ /de bdag byed pa med par yang/ /yu bu gnyis ka la grub pas/ /'dir brtsad don med ma yin nam// dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu bo.a.33kha/9.72; vivādaḥ — zil gyis gnon pa'i chos ni chos mngon pa ste/ brtsad pa dang brtsad pa'i gzhi la sogs pas phas kyi rgol ba zil gyis gnon pa'i phyir ro// abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ sū.vyā.165ka/56; codyam — skyes bus ma byas pa'i phyir ma 'brel yang mi brtsad do zhe na apauruṣeyatvādasambaddhatāyāmapi na codyametaditi cet pra.a.7ka/9; vigrahaḥ — de la brtsad pa ni gzhan gyi phyogs sun 'byin pa'o// tatra parapakṣadūṣaṇaṃ vigrahaḥ pra.pa.42kha/50; bdag dang bdag gi mtshan nyid rigs pas brtsad de ston pa'o// ātmātmīyalakṣaṇayuktivigrahopadeśaḥ la.a.107ka/53.

{{#arraymap:brtsad pa

|; |@@@ | | }}