bse ru

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
 
|negi-def=# khaḍgaḥ i. jantuviśeṣaḥ — [[bse ltar gcig pur gnas shing bsam pa dri med dag la dri ma bral]]// ekākī viharanti khaḍgavimalāḥ śuddhāśayā nirmalāḥ rā.pa.233ka/126; [[ga N+Da bse dang bse ru 'o]]// gaṇḍake khaḍgakhaḍginau a.ko.166kha/2.5.4; khaḍayati jighāṃsantaṃ bhinattīti khaḍgaḥ  khaḍi bhedane a.vi.2.5.4; khaḍgī — [[hUM zhes g+har g+har sgra dag gis]]/ /[[bse ru drus ma rnam par 'bros]]// hū˜kāraghargharārāvairdudruvuḥ khaḍgidhenavaḥ  a.ka.130kha/66.64; [[phyogs rnams su khyi gdong ma'i 'khor lo'i 'og tu bse dang phag gdong ma'i dom dang]] dikṣu śvānāsyāyāścakratale khaḍgī, śūkarāsyāyā ṛkṣaḥ vi.pra.44ka/4.41; [[ga N+Da bse dang bse ru 'o]]// gaṇḍake khaḍgakhaḍginau a.ko.166kha/2.5.4; khaḍgo hiṃsraṃ śṛṅgamasyāstīti khaḍgī a.vi.2.5.4; gaṇḍaḥ — [[bse'i pags pa]] gaṇḍacarma vi.pra.162kha/3.126; ma.vyu.4793(74ka); gaṇḍakaḥ—[[ga N+Da ka ni bse ru dang]]/ /[[grangs dang rig pa'i rab dbye dang]]/ /[[rnam par dpyod pa'i khyad par la 'o]]// śrī.ko.166kha ii. = [[rang sangs rgyas]] pratyekabuddhaḥ — [[thub chen gzhan don 'jug can gyi]]/ /[[bse ru la sogs khyad 'di yin]]// parārthavṛtteḥ khaḍgāderviśeṣo'yaṃ mahāmuneḥ  pra.vā.112kha/1.140; [[ston dang bse ru byang chub bar]]/ /[[bsam gtan mtha' rten gcig la kun]]// ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ  abhi.bhā.15kha/920; dra. [[bse ru lta bu]]/  
 
|negi-def=# khaḍgaḥ i. jantuviśeṣaḥ — [[bse ltar gcig pur gnas shing bsam pa dri med dag la dri ma bral]]// ekākī viharanti khaḍgavimalāḥ śuddhāśayā nirmalāḥ rā.pa.233ka/126; [[ga N+Da bse dang bse ru 'o]]// gaṇḍake khaḍgakhaḍginau a.ko.166kha/2.5.4; khaḍayati jighāṃsantaṃ bhinattīti khaḍgaḥ  khaḍi bhedane a.vi.2.5.4; khaḍgī — [[hUM zhes g+har g+har sgra dag gis]]/ /[[bse ru drus ma rnam par 'bros]]// hū˜kāraghargharārāvairdudruvuḥ khaḍgidhenavaḥ  a.ka.130kha/66.64; [[phyogs rnams su khyi gdong ma'i 'khor lo'i 'og tu bse dang phag gdong ma'i dom dang]] dikṣu śvānāsyāyāścakratale khaḍgī, śūkarāsyāyā ṛkṣaḥ vi.pra.44ka/4.41; [[ga N+Da bse dang bse ru 'o]]// gaṇḍake khaḍgakhaḍginau a.ko.166kha/2.5.4; khaḍgo hiṃsraṃ śṛṅgamasyāstīti khaḍgī a.vi.2.5.4; gaṇḍaḥ — [[bse'i pags pa]] gaṇḍacarma vi.pra.162kha/3.126; ma.vyu.4793(74ka); gaṇḍakaḥ—[[ga N+Da ka ni bse ru dang]]/ /[[grangs dang rig pa'i rab dbye dang]]/ /[[rnam par dpyod pa'i khyad par la 'o]]// śrī.ko.166kha ii. = [[rang sangs rgyas]] pratyekabuddhaḥ — [[thub chen gzhan don 'jug can gyi]]/ /[[bse ru la sogs khyad 'di yin]]// parārthavṛtteḥ khaḍgāderviśeṣo'yaṃ mahāmuneḥ  pra.vā.112kha/1.140; [[ston dang bse ru byang chub bar]]/ /[[bsam gtan mtha' rten gcig la kun]]// ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ  abhi.bhā.15kha/920; dra. [[bse ru lta bu]]/  
 
# = [[bse'i rwa co]] khaḍgaviṣāṇaḥ, o ṇam—[[bse ru lta bu kho na dmigs kyis bkar ba'i phyir ro]]// khaḍgaviṣāṇakalpasyaivāvadhāraṇāt abhi.sphu.174ka/921.
 
# = [[bse'i rwa co]] khaḍgaviṣāṇaḥ, o ṇam—[[bse ru lta bu kho na dmigs kyis bkar ba'i phyir ro]]// khaḍgaviṣāṇakalpasyaivāvadhāraṇāt abhi.sphu.174ka/921.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 03:34, 28 July 2021

bse ru
# khaḍgaḥ i. jantuviśeṣaḥ — bse ltar gcig pur gnas shing bsam pa dri med dag la dri ma bral// ekākī viharanti khaḍgavimalāḥ śuddhāśayā nirmalāḥ rā.pa.233ka/126; ga N+Da bse dang bse ru 'o// gaṇḍake khaḍgakhaḍginau a.ko.166kha/2.5.4; khaḍayati jighāṃsantaṃ bhinattīti khaḍgaḥ khaḍi bhedane a.vi.2.5.4; khaḍgī — hUM zhes g+har g+har sgra dag gis/ /bse ru drus ma rnam par 'bros// hū˜kāraghargharārāvairdudruvuḥ khaḍgidhenavaḥ a.ka.130kha/66.64; phyogs rnams su khyi gdong ma'i 'khor lo'i 'og tu bse dang phag gdong ma'i dom dang dikṣu śvānāsyāyāścakratale khaḍgī, śūkarāsyāyā ṛkṣaḥ vi.pra.44ka/4.41; ga N+Da bse dang bse ru 'o// gaṇḍake khaḍgakhaḍginau a.ko.166kha/2.5.4; khaḍgo hiṃsraṃ śṛṅgamasyāstīti khaḍgī a.vi.2.5.4; gaṇḍaḥ — bse'i pags pa gaṇḍacarma vi.pra.162kha/3.126; ma.vyu.4793(74ka); gaṇḍakaḥ—ga N+Da ka ni bse ru dang/ /grangs dang rig pa'i rab dbye dang/ /rnam par dpyod pa'i khyad par la 'o// śrī.ko.166kha ii. = rang sangs rgyas pratyekabuddhaḥ — thub chen gzhan don 'jug can gyi/ /bse ru la sogs khyad 'di yin// parārthavṛtteḥ khaḍgāderviśeṣo'yaṃ mahāmuneḥ pra.vā.112kha/1.140; ston dang bse ru byang chub bar/ /bsam gtan mtha' rten gcig la kun// ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ abhi.bhā.15kha/920; dra. bse ru lta bu/
  1. = bse'i rwa co khaḍgaviṣāṇaḥ, o ṇam—bse ru lta bu kho na dmigs kyis bkar ba'i phyir ro// khaḍgaviṣāṇakalpasyaivāvadhāraṇāt abhi.sphu.174ka/921.

{{#arraymap:bse ru

|; |@@@ | | }}