bstod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:56, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
bstod pa
kri. (saka.; avi.)
  1. (varta.) stauti — re zhig sgra la sems med phyir/ /bdag la bstod do snyam mi srid// śabdastāvadacittatvānmāṃ stautīti na saṃbhavaḥ śi.sa.147ka/141; sangs rgyas bcom ldan 'das labstod pa buddhaṃ bhagavantaṃ…stuvanti abhi.sphu.274kha/1098; praśaṃsati — bdag la bstod pa gzhan yod na/ /smad pas mi dgar ci zhig yod// māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ bo.a.8.21; toṣyāmi — 'on te bstod par 'os pa zhig na bstod do// atha stavārhastoṣyāmi vi.va.125ka/1.13
  2. (bhavi.) utkarṣayiṣyati — bdag la bstod pa dang gzhan la smod pa lta ga la mchis kutaḥ punarātmānamutkarṣayiṣyanti paraṃ vā paṃsayiṣyanti su.pa.22ka/2
  3. astāvīt — sangs rgyas bcom ldan 'das la bstod pa buddhaṃ bhagavantamastāviṣuḥ abhi.sphu.274kha/1098; saṃvardhayāñcakāra — rgyal po la bstod pa rājānaṃ saṃvardhayāmāsa a.śa.91ka/81;
  • saṃ.
  1. praśaṃsā i. praśaṃsanam — de bas bstod par 'os pa'i yon tan bde/ /'byung po nyes pa'i gcong rong mi gtong ngo// iti praśaṃsāsubhagāḥ sukhā guṇā na doṣadurgeṣu vasanti bhūtayaḥ jā.mā.127ka/147; gal te bstod dam smad kyang rung praśaṃsā yadi vā nindā la.a.64ka/10; stutiḥ — yon tan la sdang mi bsrun pas/ /yon tan can gzhan bstod mi bzod// nānyastutiṃ guṇadveṣī sahate guṇināṃ khalaḥ a.ka.81ka/8.20; stavaḥ — 'on te bstod par 'os pa zhig na bstod do// atha stavārhastoṣyāmi vi.va.125ka/1.13; stotram — sangs rgyas la bstod pa buddhastotram sū.a.256ka/175; sangs rgyas kyi bstod pa buddhastotram ka.ta. 4557; varṇaḥ — ngag ni chags pa'ambdag la bstod pa la rjes su chags pa'i tshig gam vāk raktā vā…ātmavarṇānunayavacanā vā bo.pa.97ka/63; nutiḥ — bung ba'i tshogs kyi sgra yis yon tan bstod byas sgra dbyangs bzhin// kṛtaguṇanutiśabdevākulālisvanena a.ka.313kha/108.189; utkarṣaḥ — bdag la bstod pa ātmotkarṣaḥ śrā.bhū.72kha/188; utkarṣaṇam — bdag la bstod pa ni rang gi yon tan shin tu yang ston pa'o// ātmotkarṣaṇaṃ svaguṇātiśayaprakāśanam bo.pa. 96kha/62; utkarṣaṇā — bdag la bstod pa dang gzhan la smod pa ātmotkarṣaṇā parapaṃsanā bo.bhū.85ka/108; saṃvarṇanam — de ni smyon pas smyon pa la bstod pa'o// tadetadunmattakasyonmattakasaṃvarṇanamiva vā.nyā.346kha/99; pūjā — gang zhig smod pas khro ba dang/ /gang zhig bstod pas mgu 'gyur ba// roṣo yasya khalīkārāttoṣo yasya ca pūjayā bo.a.8.182 ii. lokadharmaviśeṣaḥ — 'jig rten gyi chos brgyad aṣṭau lokadharmāḥ rnyed pa lābhaḥ, ma rnyed pa alābhaḥ,…smad pa nindā, bstod pa praśaṃsā ma.vyu.2347; dra. 'jig rten gyi chos brgyad/
  2. udāttaḥ, svarabhedaḥ — sogs pa'i sgras tshig chad pa dang glu rta (p+lu ta ) dang bstod pa la sogs pa bzung ngo// ādiśabdena padavicchedaplutodāttādiparigrahaḥ ta.pa.213ka/896
  3. utsedhaḥ, parvatavṛkṣādīnāṃ dairghyam mi.ko.148kha;

{{#arraymap:bstod pa

|; |@@@ | | }}