byin

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 04:13, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
byin
* kri. ( sbyin ityasyā bhūta., vidhau)
  1. prayacchet — mnga' bdag rgyal pos de dag la/ /bka' yis ras ni byin pa dang// atha tebhyaḥ prabhū rājā prayacched dūṣyamājñayā ra.vi.105ka/57; dadatām — tshigs ma cung zhig rdungs la kho bo la byin dadasva me khalistokaṃ kuṭṭayitvā śi.sa.38ka/36
  2. anuprayacchati — chu smad des kyang ci rnyed pa de dag thams cad ma la byin te sa cottaro yatkiṃcidupārjayati tatsarvaṃ mātre'nuprayacchati a.śa.126ka/116; pradīyate — gangphongs la byin pa yi/ /sbyin pa dam pa rnams kyis bsngags// santo dānaṃ praśaṃsanti yadāpatsu pradīyate vi.va.197kha/1.71;
  • saṃ.
  1. śrīḥ — byang chub sems dpa'i ting nge 'dzin pad+mo'i byin rnam par 'phrul pas kun tu rnam par gnon pa padmaśrīvikurvitasamantavikrāmiṇā bodhisattvasamādhinā ga.vyū.307kha/30; ojaḥ — srog gcod pa'i dbang gis ni byin chung bar 'gyur prāṇātipātasyādhipatyenālpaujaso bhavanti abhi.sa.bhā.47ka/65; śobhā — bsod nams gzhi las 'bar ba'i yon tan rnams/ /nan tan sgrub pa'i byin gyis dga' bar 'gyur// guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṃ pratipattiśobhayā jā.mā.128kha/149
  2. ādhipatyam — bsam pa ji lta ba bzhin du bstan pa'i byin gyis zil gyis mnan te yathāśayaṃ sandarśanādhipatyenābhibhūya ga.vyū.319ka/40
  3. = byin pa/
  4. = byin rlabs/

{{#arraymap:byin

|; |@@@ | | }}