cha byad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
 
# = [[gzugs brnyan]] praticchāyā — tadā sambhāvyate, anya evāyaṃ vedaḥ praticchāyatāṃ yāta iti ta.pa.252kha/979  
 
# = [[gzugs brnyan]] praticchāyā — tadā sambhāvyate, anya evāyaṃ vedaḥ praticchāyatāṃ yāta iti ta.pa.252kha/979  
 
# = [[cha spyad]] bhāṇḍam — [[rol mo'i cha byad]] vādyabhāṇḍam la.vi.148ka/219.
 
# = [[cha spyad]] bhāṇḍam — [[rol mo'i cha byad]] vādyabhāṇḍam la.vi.148ka/219.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 04:24, 28 July 2021

cha byad
# = cha lugs veśaḥ — mi'i cha byad du byas te manuṣyaveśamāsthāya vi.va.204kha/1.79; bodhisattvāḥ…parahitahetoranekarūpaveśadhāriṇo bhavanti la.a.83kha/31; veṣaḥ — māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya a.sā.292kha/165
  1. ākṛtiḥ — ekārākṛtirūpe tu buddharatnakaraṇḍake he.ta.15kha/48; upacitavāsanānāṃ sattvānāṃ devādisattvanikāye tadākṛtiprakṛtisādṛśyena samasyodayasya kāraṇam abhi.sa.bhā.53kha/74; ākāraḥ — vimānamaṇḍalaṃ… ratnopalasaṃchannaparvatākāramabhilikhet ma.mū.134ka/44
  2. = gzugs brnyan praticchāyā — tadā sambhāvyate, anya evāyaṃ vedaḥ praticchāyatāṃ yāta iti ta.pa.252kha/979
  3. = cha spyad bhāṇḍam — rol mo'i cha byad vādyabhāṇḍam la.vi.148ka/219.

{{#arraymap:cha byad

|; |@@@ | | }}