cha byad

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:10, 27 July 2021 by Jeremi (talk | contribs) (CSV import of Negi entries Part-1)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
cha byad
# = cha lugs veśaḥ — mi'i cha byad du byas te manuṣyaveśamāsthāya vi.va.204kha/1.79; bodhisattvāḥ…parahitahetoranekarūpaveśadhāriṇo bhavanti la.a.83kha/31; veṣaḥ — māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya a.sā.292kha/165
  1. ākṛtiḥ — ekārākṛtirūpe tu buddharatnakaraṇḍake he.ta.15kha/48; upacitavāsanānāṃ sattvānāṃ devādisattvanikāye tadākṛtiprakṛtisādṛśyena samasyodayasya kāraṇam abhi.sa.bhā.53kha/74; ākāraḥ — vimānamaṇḍalaṃ… ratnopalasaṃchannaparvatākāramabhilikhet ma.mū.134ka/44
  2. = gzugs brnyan praticchāyā — tadā sambhāvyate, anya evāyaṃ vedaḥ praticchāyatāṃ yāta iti ta.pa.252kha/979
  3. = cha spyad bhāṇḍam — rol mo'i cha byad vādyabhāṇḍam la.vi.148ka/219.

{{#arraymap:cha byad

|; |@@@ | | }}