chags par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 04:28, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
chags par byed pa
* kri. spṛhayati — ānināya sa tāṃ svairaṃ sadanaṃ madanāturaḥ pariṇāmavirodhīni spṛhayanti mumūrṣavaḥ a.ka.66.91; rajyate — anyadīyena gandhena kasmādanyatra rajyate bo.a.8.67;
  • saṃ.
  1. vilobhanam — bhojyādhivāse bhavataḥ karoti vilobhanaṃ modakapātrahastā a.ka.65.4; rañjanam — lobhaḥ svabhāvo veśyānāmaucityaṃ janarañjanam a.ka.50.96; lobhanam — babhāra… sā bhūṣaṇaṃ lobhanameva puṃsām a.ka.50.77
  2. = zla ba somaḥ, candraḥ a.ko.1.3.14
  3. = khang khyim sādanam, nivāsaḥ mi.ko.139kha

{{#arraymap:chags par byed pa

|; |@@@ | | }}