chom rkun

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:12, 27 July 2021 by Jeremi (talk | contribs) (CSV import of Negi entries Part-1)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
chom rkun
# = rkun ma cauraḥ — sems kyi chom rkun cittacauraḥ a.ka.10.46; caurekāgārikastenadasyutaskaramoṣakāḥ pratirodhiparāskandipāṭaccaramalimlucāḥ a.ko.2.10.24; taskaraḥ — chom rkun tshogs taskaragaṇaḥ a.ka.6.5; kleśataskarasaṃgho'yamavatāragaveṣakaḥ bo.a.5.28; ākhanikaḥ śrī.ko.170ka; hārakaḥ śrī.ko.169kha; dra. chom rkun pa/ chom po
  1. cauryam — āryakātyāyanaḥ pāpaṃ jñātvā māṃ cauryakāmukam a.ka.19.78; abhihāro'bhiyoge ca caurye sannahane'pi ca a.ko.3.3.168
  2. nā. = chom rkun ma caurī, devī — gaurī caurī vetālī ca ghasmarī pukkasī tathā… aṣṭamī ḍombinī matā he.ta.9ka/26.

{{#arraymap:chom rkun

|; |@@@ | | }}