chom rkun ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
 
|negi-def=* saṃ. corī — no jāne katamena sā mama pathā corī praviṣṭā manaḥ a.ka.108.46; corīva sā manmathapārthivena pramāthinā pravyathitā prasahya a.ka.59.43;  
 
|negi-def=* saṃ. corī — no jāne katamena sā mama pathā corī praviṣṭā manaḥ a.ka.108.46; corīva sā manmathapārthivena pramāthinā pravyathitā prasahya a.ka.59.43;  
 
* nā. caurī, devī — manthamanthānayogena caurikā niḥsṛtā punaḥ  niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā he.ta.24ka/78; caurikā — manthamanthānayogena caurikā niḥsṛtā punaḥ  niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā he.ta.24ka/78.
 
* nā. caurī, devī — manthamanthānayogena caurikā niḥsṛtā punaḥ  niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā he.ta.24ka/78; caurikā — manthamanthānayogena caurikā niḥsṛtā punaḥ  niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā he.ta.24ka/78.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 04:32, 28 July 2021

chom rkun ma
* saṃ. corī — no jāne katamena sā mama pathā corī praviṣṭā manaḥ a.ka.108.46; corīva sā manmathapārthivena pramāthinā pravyathitā prasahya a.ka.59.43;
  • nā. caurī, devī — manthamanthānayogena caurikā niḥsṛtā punaḥ niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā he.ta.24ka/78; caurikā — manthamanthānayogena caurikā niḥsṛtā punaḥ niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā he.ta.24ka/78.

{{#arraymap:chom rkun ma

|; |@@@ | | }}