dge tshul

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:02, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
dge tshul
# i. śramaṇaḥ — pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt upāsakopavāsasthaśramaṇoddeśabhikṣutā abhi.ko.4.15; śrāmaṇeraḥ — aṣṭābhyo viratisamādānādupavāsasthaḥ prāṇātipātād, adattādānābrahmacaryamṛṣāvādamadyapānebhyaḥ, gandhamālyavilepananṛtyagītavāditrād, uccaśayanamahāśayanād, akālabhojanācca daśabhyo viratisamādānād śrāmaṇero bhavati ebhya eva, jātarūparajatapratigrahaṇācca nṛtyagītavāditragandhamālyavilepanaṃ cātra dvayīkṛtya daśa bhavanti abhi.bhā./608; abhi.bhā.197-3/606; śrāmaṇerakaḥ — kiṃ śrāmaṇerakasya karaṇīyam vi.va.340kha/2.145 ii. cellakaḥ — iha lokāvadhyānaṃ yat gṛhasthacellakānāṃ tatkauśīdyatvenottaraliṅgāgrahaṇāt prātimokṣāśrutaparijñānena vi.pra.92ka/3.3
  1. = dge ba'i tshul sādhuvṛttam — prayojanaṃ prāpya na cedavekṣyaṃ snigdheṣu bandhuṣvapi sādhuvṛttam jā.mā.273/158.

{{#arraymap:dge tshul

|; |@@@ | | }}