don dam par

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:05, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
don dam par
paramārthataḥ — don dam par gegs byed pa med par nges par mi nus mod kyi yadyapi paramārthataḥ pratibandhābhāvo niścetumaśakyaḥ ta.pa.135ka/4; vastutaḥ — sgra don lhan cig don dam par/ /'brel pa yod min vastutastu na sambandhaḥ śabdasyārthena vidyate ta.sa.90ka/816; vastuvṛttyā — kun rdzob tu yin don dam par/ /'di yi yul ni yod ma yin// saṃvṛtyā vastuvṛttyā tu viṣayo'sya na vidyate ta.sa.9ka/112; bhāvikam — don dam par dngos po'i rnam par dbye ba bhāvikavastuvibhāgaḥ ta.pa.271kha/258.

{{#arraymap:don dam par

|; |@@@ | | }}