gdon

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:15, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
gdon
# grahaḥ, pūtanādayaḥ — gal te gdon drag po zhig byung na sa cedviṣamagraho bhaviṣyati la.a.158kha/106; grāhaḥ — 'dod pa'i gdon ni ma gtang ste// utkaṇṭhā- grāhamatyajat a.ka.182ka/20.79; amānuṣaḥ — bsod nams bsags pa'i mthu dang bsrungs pa legs par byas pas gdon rnams kyis ma tshugs so// puṇyopacayaprabhāvātsusaṃvihitatvācca rakṣāyā nāmānuṣāḥ prasehire jā.mā.201kha/234
  1. pragrahaḥ, bandī — pragrahopagrahau bandyām a.ko.2.8.119; pragṛhyate balādinā gṛhyate pragrahaḥ a.vi.2.8.119
  2. = gdon pa/

{{#arraymap:gdon

|; |@@@ | | }}