grol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:20, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
grol ba
= grol
  • kri. (aka.; avi.) muñcet — 'ching ba las grol bandhanaṃ muñcet he.ta.11kha/34.
  • saṃ.
  1. śathilyam — sbyor ba rtsub pa dang/ grol ba yang ni ster bar byed bandhapāruṣyaṃ śaithilyañca niyacchati kā.ā.1.60.
  2. = myang 'das muktiḥ, nirvāṇam — muktyarthinaścāyuktaṃ me lābhasatkārabandhanam bo.a.6.100; nirmuktiḥ — avidyādīnāṃ tattvajñānād vigatau satyāṃ yā nirmalatā dhiyaḥ sā nirmuktirityucyate ta.pa.256kha/230; vimokṣaḥ — tadatyantavimokṣo'pavargaḥ ta.pa.314ka/1094; niḥsaraṇam śrī.ko.185ka; visargaḥ śrī.ko.174ka; bhagaḥ śrī.ko.173ka
  3. (pā.) muktakam, padyaviśeṣaḥ — muktakaṃ kulakaṅkoṣaḥ saṃghāta iti tādṛśaḥ sargabandhāṃśarūpatvādanuktaḥ padyavistaraḥ kā.ā.1.13.
  4. = shing shAl+ma la mocanī, śālmalivṛkṣaḥ ṅa.ko.162/rā.ko.5.66.
  • bhū.kā.kṛ. muktaḥ — muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate la.a.64kha/11; nirmuktaḥ — sarvaprapañcanirmuktaṃ rūpaṃ yat paramaṃ śivam gu.si.4.12; vimuktaḥ — nirvṛttivyuparamarugjarāvimuktā ra.vi.1.66; vinirmuktaḥ — sarvakleśakośavinirmuktaḥ ra.vi.80kha/12; parimuktaḥ — atyantaparimuktaḥ sarvabandhanebhyaḥ ra.vi.100kha/48; avamuktaḥ — yo mārapāśairavamuktamānasaḥ la.vi.3ka/3; pramuktaḥ — dveṣarāhupramuktatvāt ra.vi.2.13.

{{#arraymap:grol ba

|; |@@@ | | }}