kun mkhyen

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:45, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
kun mkhyen
* vi. sarvajñaḥ
  1. sakalajñātā — kun mkhyen gyis gsungs mi 'gyur ro// na syāt sarvajñabhāṣitam ta.sa.118ka/1019; sarvavit — uktyādeḥ sarvavitpretyabhāvādipratiṣedhavat pra.vā.2.92; sarvavijñaḥ — kun mkhyen nyid sarvavijñatvam ta.sa.127kha/1097; sarvadarśī — slar yang 'di ltar dpyad bya ste/ /kun mkhyen ji ltar 'dod pa yin// idaṃ ca cintyate bhūyaḥ sarvadarśī kathaṃ mataḥ ta.sa.118kha/1020
  2. buddhasya — kun mkhyen de la phyag 'tshal nas/ /de nyid rnams ni bsdu bar bya// taṃ sarvajñaṃ praṇamyāyaṃ kriyate tattvasaṃgrahaḥ ta.sa.2ka/3
  3. mahādevaḥ a.ko.129kha/1.1.34;

{{#arraymap:kun mkhyen

|; |@@@ | | }}