legs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 14:42, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
legs pa
* vi. sādhuḥ — legs pa'i sgra dang tshig la zhon/ /yon tan rgyan dang yang dag ldan// sādhuśabdapadārūḍhairguṇālaṅkāraśālibhiḥ a.ka.27kha/53.9; de nas tshe dang ldan pa shA ri'i bus tshe dang ldan pa rab 'byor la legs so zhes bya ba byin te/ tshe dang ldan pa rab 'byorlegs so legs so// atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt—sādhu sādhvāyuṣman subhūte a.sā.5ka/3; shin tu mdzes dang sdug pa dang/ /mdzes dang sdug dang legs pa dang// sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam a.ko.209kha/3.1.52; sādhnoti sidhyatīti sādhu sādha saṃsiddhau a.vi.3.1.52; sādhvī — du ma sogs 'gyur phyir de nyid/ /ma yin de phyir brjod med legs// nānanyo'nekatādyāpteḥ sādhvī tasmādavācyatā ta.sa.14ka/159; sādhīyān — 'di yang legs pa ma yin te naitadapi sādhīyaḥ pra.a.112ka/120; san — legs dang mi legs yod nyid min/ /dga' ba nyid du chags pas lta// sattā sadasatornāsti rāgaḥ paśyati ramyatām a.ka.108kha/10.99; dhanyaḥ — gal te skye bo slong ba'i sdug bsngal 'dzad pa yi/ /rgyu nyid du ni skad cig bdag 'gro bdag legs so// dhanyo'smi yadyarthijanasya duḥkhakṣaye kṣaṇaṃ kāraṇatāṃ vrajāmi a.ka.32kha/3.156; śreyaḥ— de bas 'bangs la phan brtson pa/ /legs iti prajāhitodyogaḥ śreyaḥ jā.mā.65kha/76; legs pa'i lam śreyaḥpatham jā.mā.16kha/18; śreyasī — de'i phyir 'khrul pa ni 'khrul pa'i mthong ba gzhan la rag las pa yin la/ de yang gzhan las yin pa'i phyir/ 'khrul pa thog ma med pa nyid legs pa yin no// tasmādaparabhrāntidarśanāyātaiva bhrāntiḥ sā'pyaparasmādityanāditaiva bhrānteḥ śreyasī pra.a.186ka/200; śobhitaḥ — kye ma bdag cag gnyis ni sa phyogs 'di nyid du/ /shi na legs kyis gson na de lta ma yin no// aho hi asmākamihaiva śobhitaṃ nanū pradeśe maraṇaṃ na jīvitam su.pra.56ka/111; ślāghyaḥ ma.vyu.2751 (50kha); kalyāṇaḥ — sems bskyed pa de yang byang chub kyi phyogs kyi dge ba'i rtsa ba thams cad sdud pa'i thog mar 'gro ba'i phyir/ dge ba danglegs pa dang sa ca cittotpādaḥ sarvabodhipakṣyakuśalamūlasaṃgrahāya pūrvaṅga– matvātkuśalaḥ…kalyāṇaḥ bo.bhū.7kha/8; śastaḥ — bde gshegs/ /nyid yin sdug bsngal rten min phyir/ /legs yin sugatatvamaniḥśrayāt duḥkhasya śastam pra.vā.112kha/1.142; praṇītaḥ — bzhin gyi dbyibs legs pa praṇītamukhamaṇḍalaḥ sa.pu.131ka/207; dharmyaḥ, o ryā — khyim bdag gru 'dzin zhes/ /bya la legs pa'i gtam dag mdzad// dharmyāṃ gṛhapateścakre potalākhyasya satkathām a.ka.46kha/57.13; sabhyaḥ— sgra la'ang grong pa nyid yod de/ /de ni legs pa'i cig shos grags/ /dga' ba'i dga' ston brjod pa la/ /ji ltar ya yig la sogs bzhin// śabde'pi grāmyatā'styeva sā sabhyetarakīrtanāt yathā yakārādipadaṃ ratyutsavanirūpaṇe kā.ā.320kha/1.65;
  1. śreyaḥ — dpyod pa can dag ni bdag dang gzhan gyi bstan bcos la mkhas par gyur pa dang legs pa dang nyes pa dpyod pa dag mīmāṃsakāḥ svaparaśāstrapaṇḍitāḥ śreyodoṣaparīkṣakāḥ ma.ṭī.251kha/98; chen po dag la rab tu dang ba ni legs pa thams cad 'thob pa'i rgyu yin no// mahatsu ca prasādaḥ sarvaśreyo'dhigateḥ kāraṇam ta.pa.133kha/2; niḥśreyasaḥ — des na gang zhig skyes bu la legs par bsgrub pa de kho na chos kyi sgras brjod do// tena yaḥ puruṣaṃ niḥśreyasena saṃyunakti sa eva dharmaśabdenocyate ta.pa.130kha/712; kalyāṇam — drang srong skyes mchog khyod kyi bstan/ /de ltar legs pas khyab 'di la// evaṃ kalyāṇakalilaṃ tavedam ṛṣipuṅgava śāsanam śa.bu.113kha/91; śobhanam — dbyibs shin tu legs pa mi skyed pa yin saṃsthānamatiśobhanaṃ na jāyate pra.a.38ka/43; śivam — gal te rang bzhin dri nga bas/ /'di la ma chags legs min nam// yadi svabhāvadaurgandhyād rāgo nātra śivaṃ nanu bo.a.26ka/8.66; guṇaḥ — sha 'tshal ba'i nongs pa legs pa bshad du gsol māṃsabhakṣaṇe guṇadoṣān deśayatu la.a.153ka/100; śrīḥ — de dag nilha dang mi'i legs pa nyams su myong nas bgrod par bya ba'i mchog mya ngan las 'das par 'gyur ro// te hi… daivīṃ mānuṣīṃ ca śriyamabhibhūya nirvāṇaparāyaṇāḥ saṃvartante abhi.bhā.58kha/1099; bhadram — legs pa nyid thog tu bab ste phyir rgol bas ma shes mod ngas de la bde blag bsgrub pas ci bya/ bhadramevāpatitaṃ mā jñāsītprativādī kiṃ mayā tasya saukaryaṃ karaṇīyam pra.a.144kha/491; khyod kyi bstan pas … /legs pa bzhi po 'di kun thob// prāpyate tvanmatāt sarvamidaṃ bhadracatuṣṭayam śa.bu.113ka/86; sukṛtam — khyod la sems can gang 'dud pa/ /de dag la yang phyag 'tshal legs// ye tvāṃ sattvā namasyanti tebhyo'pi sukṛtaṃ namaḥ śa.bu.116ka/149
  2. sādhuḥ — legs pa rnams kyi yid gcugs 'joms/ /rnam par sdang ba'i dug bzod dka'// svacchandaghātī sādhūnāṃ vidveṣaviṣaduḥsahaḥ a.ka.50ka/5.36
  3. sādhukāraḥ — legs par smras pa la legs so zhes bya ba ma byin subhāṣite sādhukāraṃ na dadāti bo.bhū.96kha/123;

{{#arraymap:legs pa

|; |@@@ | | }}