mchog tu 'dzin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:01, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mchog tu 'dzin pa
= mchog 'dzin parāmarśaḥ, agragrāhaḥ — lta ba mchog tu 'dzin pa dṛṣṭiparāmarśaḥ abhi.bhā.228ka/765; hīne cāgragrāho dṛṣṭiparāmarśaḥ abhi.bhā. 235ka/792; āmarśaḥ — (āmarśaḥ iti vartate śīlavrataparāmarśād dṛṣṭiparāmarśaḥ pravartate abhi.bhā. 231-2/829; āmarśanam — dravyāmarśanasāmānyād dṛṣṭiḥ saṃyojanāntaram abhi.ko.5.41; agragrāhaḥ — hīne cāgragrāho dṛṣṭiparāmarśaḥ abhi.bhā.235ka/792; agrato grahaṇam — kiṃ hīnam ? sarvaṃ sāsravam…tasyāgrato grahaṇaṃ dṛṣṭiparāmarśaḥ abhi.bhā.230ka/773.

{{#arraymap:mchog tu 'dzin pa

|; |@@@ | | }}