mdzad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:06, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mdzad pa
* saṃ.
  1. = 'phrin las kṛtyam — bcom ldan 'das ji ltar de bzhin gshegs pas dus de tsam gyis de bzhin gshegs pa'i mdzad pa dpag tu ma mchis pa 'dimdzad tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtam sa.pu.116kha/186; sangs rgyas kyi mdzad pa saṃbuddhakṛtyam ra.vyā.78ka/8; kāryam — sangs rgyas kyi mdzad pa lhun gyis grub cing rgyun mi 'chad par 'gyur ba anābhogabuddhakāryāpratipraśrabdho bhavati ra.vyā.76ka/4; kriyā — de bzhin zag med dbyings na yang/ /rgyal ba'i mdzad pa rgyun mi 'chad// tathaivānāsrave dhātau avicchinnā jinakriyāḥ sū.a.155ka/40; 'di lta bu'i rang bzhin gyi mdzad pa 'di ni'jug go/ iyamevaṃrūpā kriyā pravartate ra.vyā.75ka/3; karma — mi dbang de yi dka' spyad mdzad pa la// tadduṣkaraṃ karma nareśvarasya a.ka.33ka/3.159; kṛtam — e ma'o sangs rgyas e sangs rgyas/ /sangs rgyas mdzad pa mchog legs so// aho buddha aho buddha sādhu buddha kṛtottama sa.du.104ka/146
  2. karaṇam — smra ba po rab tu byed pa mdzad par rtsol ba'i dgos pa dang nyan pa rnams nyan pa'i dgos pa yang 'dir bsam par bya ste prayojanaṃ cātra vaktuḥ prakaraṇakaraṇavyāpārasya cintyate, śrotuśca śravaṇavyāpārasya nyā.ṭī. 37ka/11; kāraṇam — don ni 'jig rten gyi mtho ris dang byang grol mdzad pa'o// de sgrub pa ni don spyod pa svargāpavargakāraṇaṃ artho lokasya, tasya sampādanamarthacaryā abhi.sphu.273ka/1096; āpādanam — yongs su bsgyur ba ni rdo la sogs pa gser la sogs pa'i dngos por mdzad pa'o// aśmādīnāṃ suvarṇādibhāvāpādanaṃ pariṇāmaḥ abhi.sphu.274ka/1097; udyamaḥ — khyod kyi mdzad pa 'di kun ni/ /'jig rten phan pa'i phyir lags kyang// kāmaṃ lokahitāyaiva tava sarvo'yamudyamaḥ jā.mā.44kha/52
  3. pratyayatvena prayogaḥ i. ṇvul — skyed mdzad janakaḥ vi.pra.145ka/3.86; ston par mdzad darśakaḥ su.pra.6ka/9; myong bar mdzad pa āsvādakaḥ kā.vyū.236ka/298; thar mdzad pa pramocakaḥ la.vi.172ka/259 ii. śānac — bsam gtan mdzad dhyāyamānaḥ a.śa.211kha/195; gnod mdzad bādhamānaḥ śa.bu. 112kha/66 iii. ṇic — gsal bar mdzad pa prakāśanam ta.pa.294kha/1052 iv. lyuṭ — 'god par mdzad pa pratiṣṭhāpanam abhi.bhā.58ka/1097 v. ini — dbang mdzad vaśī la.vi.3ka/2 vi. tṛc — 'jig mdzad bhettā ra.vi.77kha/7;

{{#arraymap:mdzad pa

|; |@@@ | | }}