me long

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:08, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
me long
ādarśaḥ
  1. darpaṇaḥ — phyogs gang kho nar me long gi gzugs mthong ba de kho nar gzugs brnyan yang yin te yatraiva pradeśe ādarśarūpaṃ dṛśyate pratibimbakaṃ ca tatraiva ta.pa.31kha/511; ji ltar gzugs brnyan me long la/ /rang nyid nges par snang ba ltar// pratibimbaṃ yathādarśe svakīyaṃ dṛśyate dhruvam jñā.si.38kha/97; darpaṇaḥ — shar du kha bltas pa me long la lta ba na ji ltar nub tu kha bltas par 'gyur prāṅmukho darpaṇamavalokayan kathamiva pratyaṅmukho bhavati ta.pa.148kha/749; darpaṇe mukurādarśau a.ko.180kha/2.6.139; dṛpyate'nena suveśābhimānāditi darpaṇaḥ dṛpa dṛptau a.vi.2.6.139; mukuraḥ — yid kyi me long dag byed manomukuramārjanam a.ka.32kha/53.50; rgyal po'i pho brang mdzes ma rol pa'i me long nor bu dang ldan khang pa ni/ /'di dag btang nas kāntālīlāmukuramaṇimanmandirīṃ rājadhānīmetāṃ tyaktvā a.ka.292ka/37.52; karkaḥ śrī.ko.164ka
  2. aṣṭasu maṅgalyavastuṣvanyatamam mi.ko.8kha

{{#arraymap:me long

|; |@@@ | | }}